"शाकानि" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Modifying da:Grøntsag
No edit summary
पङ्क्तिः १:
वयम् अस्माकं जीवने प्रतिदिनं कस्यचित् एकस्य वा शाकस्य उपयोगं कुर्मः एव । वस्तुतः तानि शाकानि त्रिविधानि भवन्ति । तानि च -
:[[शाकम्]] (यानि भूमेः उपरि वर्धन्ते सस्यानां फलत्वेन)
:[[कन्दमूलानि]] (यानि भूमेः अधः वर्धन्ते सस्यानां फलत्वेन मूलत्वेन वा) (सस्यानां मूलत्वेन यत् वर्धते तत् मूलम् इति, फलत्वेन यत् वर्धते तत् कन्दः इति च उच्यते)
:[[हरितकानि]] (यानि भूमेः उपरि वर्धन्ते, शाकत्वेन च उपयुज्यन्ते तानि सस्यानि)
 
एतैः शाकैः [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यम्]], [[उपसेचनं]], [[ताक्रम्]], [[तेमनं]], [[दाधिकम्]] इत्यादिकं निर्मीयते ।
 
[[वर्गः:शाकानि]]
"https://sa.wikipedia.org/wiki/शाकानि" इत्यस्माद् प्रतिप्राप्तम्