"आकाशवाणी(AIR)" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
 
AIR इति अस्याः संक्षेपनाम अधिकृतरूपेण आकशावाणी इति जनाः कथयन्ति । एषा भारतस्य रेडियोप्रसारस्य माध्यमम् अस्ति । एषा प्रसारभारत्याः अङ्गम् अस्ति । एषा १९६३ तमे वर्षे आरब्धा । अद्य एषा राष्ट्रियदूरदर्शनप्रसारस्य सहयोगिनी भूत्वा कार्यं करोति ।
विश्वस्य बृहत् रेडियोसम्पर्केषु एषा अपि अन्यतमा । एतस्याः प्रधानः कार्यालयः [[नवदेहली|नवदेहल्यां]] आकाशवाणीभवने अस्ति । आकशावाणीभवने नाटकविभागः, FM विभागः राष्ट्रियसेवा च कार्यं कुर्वन्ति । दूरदर्शनकेन्द्रं (देहल्याः) आकाशवाणीभवनस्य षष्ठे अट्टे अस्ति ।
Line १३ ⟶ १२:
प्रधानवाहिनी ( प्रादेशिकाः – ११५ केन्द्राणि )
स्थानीयानि आकाशवाणी केन्द्राणि( ८३ केन्द्राणि )
राष्ट्रियवाहिनी ( रात्रौ : १९८८ वर्षे मेमासस्य १८ तमे दिनाङ्के आरब्धा) नागपुरतः प्रधानावर्तनतः (१५६६kHz१५६६ kHz)कार्यं करोति ।
स्थानीयवार्ताविभागः (एतेन सह newsonair.com अपि)
२७ भाषासु बाह्यसेवाः
Line ८२ ⟶ ८१:
बाह्यसेवाः
भारतात् बहिः अपि २८ भाषासु आक्शवाणी प्रसारसेवां ददाति ।बाह्यसेवाविभागः प्रतिवेशिदेशेषु प्रसारणाय मध्यमगात्रत्रङ्गस्य उपओगः भवति । प्रधानतया अधिकसामर्थ्ययुतालघुतरङ्गप्रसारः अपि भवति । भाषाभिः सह निर्दिष्टराष्ट्रानां कृते प्रसारसेवां यच्छन्ति , तेन सागरोत्तरसेवा अपि प्रकल्पिता अस्ति ।एतस्यां सेवायां प्रतिदिनं ८ १/४(सपादाष्टवादनस्य) वादनं याव्त् आङ्लभाषया कार्यक्रमान प्रसारयति ।अन्ताराष्ट्रियश्रोतॄन् मनसि निधाय एषा सेवा प्रकल्पिता अस्ति ।
युववाणी- आकाशावाण्याः युववाणी सेवा १९६९ तमे वर्षे जुलै मासे २१ दिने आरब्धा । युवजनाः अधिकतया भागं वहेयुः इति कारणतः, तान् प्रेरयितुं विविधकथावस्तुभिः प्रयोगद्वारा उत्तमस्तरस्य तथा श्रेष्ट-आकाशवाणी अनुभवं उत्पादितः। एष १०१७  kHz मध्ये प्रसारितः भवति । एतं विहाय २९४.९ मीटर् अस्य अनुरूपम् । प्रतिदिन सायं अस्य प्रसारः भवति ।परन्तु दशकत्रयात् अनिरीक्षितकार्यक्रमाणां कारणतःसञ्चारेध्वनिवर्धकस्य कारणतः एषः कार्यक्रमः न प्रसार्यते ।तथापि युववाणी कार्यक्रमः तस्य एव शाश्वतं स्थानं प्राप्तः ।
भारतस्य समूहमाध्यमे केचन ख्यातनामानः युववाण्यां स्ववृत्तिजीवनस्य मार्गक्रमणम् आरब्धवन्तः।प्रख्यातः साक्ष्यचित्रनिर्माता प्रफुल् थक्कर् वदति –“ युववाणी कार्यक्रमः अस्माकं महाविद्यालयस्य दिनेषु दायित्वपाठनेन सह नववायुमण्डलं निर्माणम् अकरोत् । तथा एव आकाशवाणी नाम न केवलम् अविवेकस्य व्यक्तिगतहास्यकणिकानां वा उल्लेखनं इति अवगतम् ।
युववाण्यां अनेके प्रख्यातनामानः प्रदर्शननेतारः तेषु रोशन् अब्बास्, वि.जे गौरव् कपूर्, एम्मिक्षितिज् शर्मा, डि .जे. प्रथम् इत्यादयः सन्ति ।
"https://sa.wikipedia.org/wiki/आकाशवाणी(AIR)" इत्यस्माद् प्रतिप्राप्तम्