"ईशावास्योपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) added Category:उपनिषदः using HotCat
(लघु) clean up, replaced: ॊ → ो using AWB
पङ्क्तिः १:
[[Image:Ishainvoke.JPG‎|thumb|300px|ईशोपनिषदः शान्तिमन्त्रः]]
शुक्लयजुर्वेदीया इयम् उपनिषत् । उपनिषत्सरणौ ईशॊपनिषत्ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका इयम् उपनिषत् ।
==उपनिषत्सारः==
इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति पूर्णमदः पूर्णमिदमिति शान्तिपाठने आरभ्यते । अत्र इदमवदेयं यत् अस्मिन् चराचरजगन्मण्डले यत्किञ्चित् दृश्यते श्रूयते वा सर्वत्र सर्वमपि सर्वशक्तिमता परमात्मना ईशा वास्यम् अर्थात् आच्छादनीयम् । एषः परमात्मा सर्वज्ञः सकलानां भूतानामधिपतिः सच्चिदानन्दघनश्च विद्यते । यच्च किञ्चित् प्राणिनां भोग्यं वस्तु दृश्यते तदपि परमात्मना व्याप्तं सत् निः श्रेयसे कल्पते ।इह प्राणधारिणः जीवस्य आविर्भाव्ः केवलं नैमित्तिकः । उभयमपि स्थावरजङ्गमं वस्तु जडात्मकत्वात् त्याज्यमेव । नामरुपात्मकेषु भोग्यपदार्थेषु जिज्ञासोः साधकस्य कृते त्यागः सर्वथा आवश्यकः एव । या च परमात्मना अस्मदर्थं दत्ता सम्पत् सा त्यागेन भोक्तव्या भवति ।
पङ्क्तिः १०:
{{wikisourcelang|1|ईशावास्‍य उपनिषद्|Isha Upanishad}}
*[http://wikisource.org/wiki/ईशावास्‍य_उपनिषद् Text in Sanskrit/Devanagari on wikisource.org]
*[http://agniveer.com/2256/ishopanishad/ Isha Upanishad] Text in Sanskrit/Devanagari with commentary by Swami Dayanand Saraswati
*[http://www.aurobindo.ru/workings/sa/04/0010_e.htm Isha Upanishad] Sri Aurobindo on Isha upanishad.
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/1_veda/4_upa/isup___u.htm GRETIL etext]
पङ्क्तिः २४:
*[http://lightofthespirit.net/up_isha_upanishad_text.asp Isha Upanishad] translated by Swami Prabhavananda and Frederick Manchester.
*[http://www.swamij.com/upanishad-isha-purna.htm Isha Upanishad Invocation Translations] Several translations of Purna, the Isha Upanishad Invocation.
 
 
[[वर्गः:उपनिषदः]]
"https://sa.wikipedia.org/wiki/ईशावास्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्