"काफीसस्यम्" इत्यस्य संस्करणे भेदः

एतत् काफीसस्यं भारते अपि वर्धमानः कश... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:Coffee Flowers Show.jpg|thumb|right|200px|काफीसस्यम्]]
 
एतत् काफीसस्यं [[भारतम्|भारते]] अपि वर्धमानः कश्चन सस्यविशेषः । इदं काफीसस्यम् आङ्ग्लभाषायां Coffee Plant इति उच्यते । एतत् काफीसस्यं द्विविधं भवति । अराबिकं तथा रोबस्टं चेति । अराबिकवंशस्य काफीसस्यस्य वर्धनं प्रथमम् [[इतियोपिया]] मध्ये कृतम् । तथैव रोबस्टवंशस्य वर्धनम् अद्यतन-उगाण्डदेशे कृतम् । रोबस्टवंशस्य [[काफीबीजानि]] अत्यधिकप्रमाणेन "केफीन्"-अंशयुक्तानि भवन्ति । एतेषां रोबस्टवंशस्य काफीबीजानां भर्जनावसरे कश्चन विभिन्नः गन्धः अपि उत्पद्यते । अराबिकवंशस्य काफीबीजानि एव प्रसिद्धानि जनप्रियाणि च । अस्य काफीसस्यस्य फलनाम् अन्यः विद्यमानैः बीजैः एव [[काफीचूर्णं]] निर्मीयते । ततः तेन काफीचूर्णेन [[काफीपेयं]] निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णॆन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन २००३ तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः [[गोधूमः|गोधूमेन]], [[रागीधान्यम्|रागीधान्येन]], [[निष्पावः|सोयाधान्येन]] (निष्पावप्रभेदः), [[तालतैलम्|तालतैलेन]], [[शर्करा|शर्करया]] च प्राप्तम् अस्ति ।
 
[[ar:بن (شجرة)]]
[[az:Qəhvə ağacı]]
[[cs:Kávovník]]
[[da:Kaffe-slægten]]
[[de:Kaffee (Pflanze)]]
[[en:Coffee plant]]
[[el:Καφεόδεντρο]]
[[es:Coffea]]
[[eo:Kafarbo]]
[[eu:Kafe-landare]]
[[fr:Caféier]]
[[ko:커피나무]]
[[hsb:Kofejowc]]
[[id:Coffea]]
[[it:Coffea]]
[[he:קפה (צמח)]]
[[jv:Coffea]]
[[kk:Кофе ағашы]]
[[sw:Mbuni (mmea)]]
[[la:Coffea]]
[[lt:Kavamedis]]
[[nl:Koffieplant]]
[[ne:कफीको बोट]]
[[ja:コーヒーノキ]]
[[no:Kaffeplanter]]
[[nn:Kaffiplante]]
[[oc:Coffea]]
[[pcd:Caféyé]]
[[pl:Kawowiec]]
[[pt:Cafeeiro]]
[[ru:Кофе (род)]]
[[simple:Coffea]]
[[sk:Kávovník]]
[[sl:Kavovec]]
[[sr:Кафа (биљка)]]
[[sv:Kaffesläktet]]
[[tt:Каһвә агачы]]
[[te:కాఫియా]]
[[uk:Кавове дерево]]
[[vi:Chi Cà phê]]
[[zh:咖啡屬]]
"https://sa.wikipedia.org/wiki/काफीसस्यम्" इत्यस्माद् प्रतिप्राप्तम्