"यवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[image:Barley.jpg|rightleft|thumb|250px200px|यवःशुष्कानि यवसस्यानि]]
[[चित्रम्:Cebada 1.jpg|thumb|200px|left|यवराशिः]]
 
अयं यवः अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । अयं यवः अपि सस्यजन्यः आहारपदार्थः । अयं यवः आङ्लभाषायां Barley इति उच्यते । अस्य यवस्य '''मेध्यः, सितशूकः, दिव्यः, अक्षतः, धान्यराजः, तीक्ष्णशूकः, तुरगप्रियः, हयेष्टः , पवित्रधान्यम्''' इत्यादीनि अन्यानि नामानि अपि सन्ति । अयं यवः [[आहारः]] [[औषधं]] च । आचार्यः [[चरकः]] [[मधुमेहः|मधुमेहस्य]] निमित्तं संस्कारितः यवः अत्युत्तमम् औषधम् इति उक्तवान् अस्ति । एतं विषयम् अधिकृत्य एव आयुर्वेदमहाविद्यालये संशोधनम् अपि कृतम् अस्ति । तदा सिद्धं यत् यवस्य उपयोगेन सप्ताहाभ्यन्तरे एव रोगलक्षणं न्यूनं जायते, तथा च शर्करांशः १००-१५० मि.ग्रां. यायत् न्यूनः जायते इति ।
 
===आयुर्वेदस्य अनुसारम् अस्य यवस्य स्वभावः===
[[चित्रम्:Barley in Slovenia.jpg|thumb|150px200px|rightleft|यवसस्यम्]]
[[चित्रम्:Illustration Hordeum vulgare0B.jpg|thumb|200px|right]]
[[चित्रम्:Barley field-2007-02-22(large).jpg|thumb|left|200px|यवक्षेत्रम्]]
अयं यवः पचनार्थं जडः । यवः कषायमिश्रितमधुररुचियुक्तः । अयं यवः जीर्णानन्तरं कटुविपाकः भवति । अयं यवः पिच्छिलः रूक्षः च ।
 
 
:'''“यवः कषायो मशुरः शीतलो लेखनो मृदुः ।'''
Line १३ ⟶ १७:
:'''कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः ।'''
:'''पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् ॥“''' (भावप्रकाशः)
 
 
:१. अयं यवः शरीरं शुष्कीकरोति ।
:२. यवः शीतलः, लेखनः, मृदुः च ।
:३. यवः शरीरे विद्यमानान् दोषान् निवारयति ।
:४. अयं यवः अग्निवर्धकः, मेधावर्धकः, बलवर्धकः, स्थैर्यवर्धकः च ।[[चित्रम्:Illustration Hordeum vulgare0B.jpg|thumb|150px|right]]
:५. यवः नैर्यासगुणयुक्तः ।
:६. यवः [[कफः|कफस्य]] [[पित्तम्|पित्तस्य]] च दोषं निवारयति ।
"https://sa.wikipedia.org/wiki/यवः" इत्यस्माद् प्रतिप्राप्तम्