"मेदोजीरकग्रन्थिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
मेदोजीरकग्रन्थेः कार्यं द्विविधम् -जीर्णक्रियासम्बद्धं जीवकणसम्बद्धं चेति । एक्सोक्रेनतन्तुभिः उत्पादिताः जीवकणाः कार्बोहैड्रेटस्, प्रोटिन्स जीवसत्वानि, मज्जांशः इत्यादीनां जटिलांशानां भञ्जनं कुर्वन्ति महान्त्रे । महान्त्रप्रप्तिपर्यन्तम् एते जीवकणाः क्रियाशीलः न भवन्ति । एक्सोक्रेनतन्तवः महान्त्रे बैकार्बोरेटनामकम् अंशम् उत्पादयन्ति उदरे विद्यमानानाम् आम्लांशानां समतासम्पादनाय ।
मेदोजीरकग्रन्थिः प्याङ्कैटीसनामकेन रोगेण ग्रस्तः भवितुम् अर्हति कदाचित । स च रोगः प्राप्तः चेत् ग्रन्थौ शोथः दाह, ग्रन्थेः जीर्णता च भवेत् अर्बुदारोगः अपि एतस्य क्षितं कल्पयितुम् अर्हति ।
 
[[वर्गः:शरीरस्य अवयवाः]]
"https://sa.wikipedia.org/wiki/मेदोजीरकग्रन्थिः" इत्यस्माद् प्रतिप्राप्तम्