"आण्ड्रियेस् वेसेलियस्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११:
अयम् आण्ड्रियेस् वेसेलियस् बहूनि पुस्तकानि अलिखत् । तेषु '''“दि ह्युमानीस् कार्पोरिस् फ्याब्रिक्” (मानवस्य देहरचना)''' नामकं पुस्तकम् अत्यन्तं प्रसिद्धम् । सः निरन्तरं ६ वर्षाणि यावत् शवानां छेदनं कृत्वा अधीत्य तत् पुस्तकम् अलिखत् । तत्र ६६३ पुटानि सन्ति । वृक्षाक्षेन रचितानि २७८ सुन्दराणि चित्राणि अपि सन्ति । तस्मिन् पुस्तके मानवस्य [[शरीरम्|शरीरस्य]] विभिन्नानाम् अङ्गानां रचनायाः विवरणम् अपि व्यवस्थितरूपेण निरूपितम् अस्ति । तत् पुस्तकं मानवस्य अङ्गरचनायाः विषये प्रकटितेषु पुस्तकेषु अत्युत्तमम् इति प्रसिद्धम् अस्ति ।
 
[[वर्गः:विज्ञानेतिहासः]]
[[वर्गः:पुरातनाः बेल्जिन्-विज्ञानिनः]]
[[वर्गः:पुरातनाः अङ्गरचनाशास्त्रज्ञाः]]
[[वर्गः:वैज्ञानिकाः]]
 
"https://sa.wikipedia.org/wiki/आण्ड्रियेस्_वेसेलियस्" इत्यस्माद् प्रतिप्राप्तम्