"दन्तः" इत्यस्य संस्करणे भेदः

अयं दन्तः अपि शरीरस्य किञ्चन अङ्गम् अ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:MandibularLeftFirstMolar08-15-06.jpg|thumb|right|200px|मानवदन्ताः]]
 
अयं दन्तः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । दन्तः [[मुखम्|मुखस्य]] अन्तः भवति । एकस्य प्राणिनः मुखे ३० अपेक्षया अधिकाः दन्ताः भवन्ति । अतः दन्ताः इत्येव प्रयोगः समीचीनः । अयं दन्तः आङ्ग्लभाषायां tooth इति उच्यते ।
 
"https://sa.wikipedia.org/wiki/दन्तः" इत्यस्माद् प्रतिप्राप्तम्