No edit summary
→‎पाणिनीया शिक्षा: नवीन विभागः
पङ्क्तिः ९:
==व्याकरणग्रन्थाः==
प्रणामाः । मया कश्चन अंशः वक्तव्यः अस्ति - 'वर्गः:व्याकरणग्रन्थाः' इति पुटं यत् भवति तत्र केवलं ग्रन्थानां नामानि भवन्ति । 'वर्गः'इति यत् भवति तत् गणं सूचयति । तत्र एकमेव वाक्यं भवति - तस्मिन् वर्गे किम् अन्तर्भवन्ति इत्येतत् केवलम् । अतः भवता लिखितान् उपयुक्तान् विषयान् अत्र ([[http://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%83]]) नीतवती अस्मि । पाणिनीया शिक्षा अत्र ([[http://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%BE_%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE]]) नीता अस्ति । बहु समीचीनं कार्यं भवता क्रियमाणमस्ति । कृपया अग्रे नीयताम् । 'पाणिनीया शिक्षा' इत्यत्र, भवता सूचितेषु अन्येषु स्थलेषु च अधिकविवरणदानम् अपेक्षितमस्ति । यावदधिकं परिचाययितुं शक्नुमः तावदपि अपेक्षितम् । धन्यवादः । [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ०५:१०, ९ जनुवरि २०१२ (UTC)
 
== पाणिनीया शिक्षा ==
 
आदरणीय महोदय, मया ह्यत्र पाणिनीयशिक्षेति लेखे मूलपाठस्तु पृथक्त्वेन अनुभागे एकस्मिन् योजितोऽस्ति। आरम्भे च तस्य परिचयात्मकं वाक्यम् लिखितमस्ति। तेन लेखोऽयं विश्वकोशानुकूलो भवेदिति ममाभिप्रायः। भवतः उत्तमलेखनकार्यार्थं साधुवादाः। -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०९:११, १० जनुवरि २०१२ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Vmbgeral" इत्यस्माद् प्रतिप्राप्तम्