"अनामिका" इत्यस्य संस्करणे भेदः

thumb|right|200px|वामहस्तस्य अनामिका [[चित... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:Ringvinger.jpg|thumb|right|200px|वामहस्तस्य अनामिका]]
[[चित्रम्:PalecCzwartyUStopy.jpg|thumb|left|200px|वामपादस्य अनामिका]]
[[चित्रम्:Annulaire5.png|thumb|right|200px|अनामिका रक्तवर्णेन दर्शिता]]
 
एषा अनामिका [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । इयम् अनामिका [[हस्तः|हस्तस्य]] वा [[पादः|पादस्य]] वा चतुर्थी अङ्गुली । एषा [[मध्यमा|मध्यमायाः]] अनन्तरं विद्यमाना अङ्गुली । एषा अनामिका अङ्ग्लभाषायां ring finger इति उच्यते ।
"https://sa.wikipedia.org/wiki/अनामिका" इत्यस्माद् प्रतिप्राप्तम्