"फुफ्फुसः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding ne:फोक्सो
No edit summary
पङ्क्तिः १:
[[चित्रम्:Thorax Lung 3d from ct scans.jpg|thumbnail|250px|मनुष्यफुफ्फुसौ]]
[[चित्रम्:Diafragma ademhaling hebrew.gif|thumb|left|150px|श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च]]
'''फुफ्फुसः''' स्यूतसदृशः शरीरस्य कस्चन भाग: अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।
 
 
[[वर्गः:इन्द्रियम्|फुफ्फुसः]]
अयं '''फुफ्फुसः''' स्यूतसदृशःस्यूतसदृशं [[शरीरम्|शरीरस्य]] कस्चनकिञ्चन भाग:अङ्गम् अस्ति।अस्ति मनुष्यशरीरेषु। [[मनुष्यः|मनुष्य]]शरीरेषु द्वौ फुफ्फुसौ स्तः।स्तः । तौ वक्षस्थले[[वक्षःस्थलम्|वक्षःस्थले स्थितौ।स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति।कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति।भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।
 
[[वर्गः:शरीरस्य अवयवाः]]
 
[[af:Long]]
"https://sa.wikipedia.org/wiki/फुफ्फुसः" इत्यस्माद् प्रतिप्राप्तम्