"चूडाकर्मसंस्कारः" इत्यस्य संस्करणे भेदः

left|thumb|200px|चूडाकर्मसंस्कारः चूडानां के... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १:
[[File:MundanOfMathil.jpg|left|thumb|200px|चूडाकर्मसंस्कारः]]
चूडानां केशपाशानां संस्कारो येन कर्मणा क्रियते तत् चूडाकर्मेति कथ्यते । प्रथमे तृतीये वा संवत्सरे अथवा कुलधर्मानुसारेण् संस्कारोऽयं करणीयः । प्रवरसंख्यानुसारेण् चूडाकरणसंस्कारः कल्पितः। शिखा एकाधिका भवितुमर्हति । वशिष्ठगोत्रियाः शिरोमध्यभागे एकां शिखां धारयन्ति । अत्रिकाशयपगोत्रियाः पञ्चशिखां धारयन्ति । भृगुवंशीयाः सर्वमुण्डिताः भवन्ति ।
[[वर्गः:षोडशसंस्काराः]]
 
[[hi:चूड़ाकर्म संस्कार]]
[[ml:ചൗളം]]
"https://sa.wikipedia.org/wiki/चूडाकर्मसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्