"मध्यमव्यायोगः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
भासकविकृतेषु संस्कृतनाटकेषु '''"मध्यमव्यायोगः"''' एकः व्यायोगः । [[दशरूपके]] नाटकानां दश प्रकाराः एवं निर्दिष्टाः सन्ति, यथा- '''नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवकारौ वीथ्यङ्केहामृगा दश ॥''' इति । तत्र दशसु विभागेषु षष्ठमः विध एव व्यायोगः । व्यायोगः सामान्यतः एकाङ्कः भवति ।
संस्कृत नाटकम्
 
[[वर्गः:नाटकम्|मध्यमव्यायोगः]]
"https://sa.wikipedia.org/wiki/मध्यमव्यायोगः" इत्यस्माद् प्रतिप्राप्तम्