"१८४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''१८४०''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत्
:अस्मिन् वर्षे [[अमेरिका]]देशे "अमेरिकन् सोसैटि आफ् डेण्टल् सर्जन्स्" इति सङ्घटनम् आरब्धम् ।
:अस्मिन्नेव वर्षे [[अमेरिका]]देशे "बाल्टि मोर् कालेज् आफ् डेण्टल् सर्जरि" नामकः प्रथमः दन्तवैद्यालयः आरब्धः ।
:न्यूयार्क्-प्रदेशीयः [[जार्ज् फिलिप् कम्मान्]] नामकः आधुनिक्याः स्पन्दमापिन्याः आरम्भिकस्तरस्य "बैनारल् स्टेतस्कोप्" निर्मितवान् ।
 
== घटनाः ==
"https://sa.wikipedia.org/wiki/१८४०" इत्यस्माद् प्रतिप्राप्तम्