"कर्मवादः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
==कर्मयोगः==
प्रतिक्रियां प्रतिरोधक्रियया सम्मुखीकर्तुं शक्यः । प्राप्तं कर्मफलं सहनया धैर्येण च सोढ्वा समचित्तता रक्षणीया । विद्यमानम् इच्छास्वातन्त्र्यं क्रियास्वातन्त्र्यं च उपयुज्य विवेकेन विचारशक्त्या च दुष्कर्माणि अकुर्वन् सत्कर्माणि कर्तव्यानि । सत्कर्मभिः कर्मबन्धनात् मुक्तिः प्राप्तुं शक्यः इति ऋषिभिः दर्शितम् अस्ति । अयम् एव '''कर्मयोगः''' ।
 
[[वर्गः:हिन्दुचिन्तनानि]]
"https://sa.wikipedia.org/wiki/कर्मवादः" इत्यस्माद् प्रतिप्राप्तम्