"१८७६" इत्यस्य संस्करणे भेदः

'''१८७६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ३:
== घटनाः ==
=== जनवरी-मार्च् ===
:अस्मिन् वर्षे फेब्रवरिमासस्य २२ तमे दिनाङ्के "बेल्टिमोर् मेरिल्याण्ड्" इति प्रदेशे "जान् हाप्किन्स् विश्वविद्यालयः" आरब्धः ।
 
 
:अस्मिन् वर्षे मार्च्-मासस्य ७ दिनाङ्के [[अलेक्साण्डर् ग्रहांबेल्]] इत्यस्मै "दूरवाण्याः" आविष्कारार्थं स्वाम्याधिकारः दत्तः ।
 
 
:अस्मिन् वर्षे मार्च्-मासस्य १० दिनाङ्के सः [[अलेक्साण्डर् ग्रहांबेल्]] प्रथमवारं दूरवाण्या आह्वानम् अकरोत् ।
=== एप्रिल्-जून् ===
:अस्मिन् वर्षे मेमासस्य १ दिनाङ्के राज्ञी विक्टोरिया "भारतस्य राज्ञी" इति पदवीं प्राप्नोत् ।
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
Line २३ ⟶ ३१:
== जन्मानि ==
=== जनवरी-मार्च् ===
:अस्मिन् वर्षे जनवरिमासस्य २३ तमे दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः [[जर्मनी]]देशीयः रसायनशास्त्रज्ञः [[ओट्टो डैयल्स्]] नामकः जन्म प्राप्नोत् ।
=== एप्रिल्-जून् ===
:अस्मिन् वर्षे एप्रिल्-मासस्य ३ दिनाङ्के [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नड]]मण्डलस्य [[मङ्गळूरु]]नगरे सङ्गीत-साहित्य-यक्षगानकलावित्, कविः, नाटककारः, पत्रिकोद्यमी [[बेनगल् रामरावः]] जन्म प्राप्नोत् ।
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
अस्मिन् वर्षे डिसेम्बर्-मासस्य २५ तमे दिनाङ्के [[पाकिस्तानम्|पाकिस्तानस्य]] प्रथमः प्रधानमन्त्री [[महम्मद् आलि जिन्ना]] जन्म प्राप्नोत् ।
 
 
"https://sa.wikipedia.org/wiki/१८७६" इत्यस्माद् प्रतिप्राप्तम्