"गीतगोविन्दम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
गीतिकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । ’यदि हरिस्मरणे सरसं मनः’ इति वचनानुसारं ’पद्मावतीचरणचारणचक्रवर्ती’ श्रीजयदेवः गीतगोविन्दकाव्यमधुररसास्वादयोग्यतालक्षणानि अन्तरङ्गमधुरमधुरम् आत्मप्रत्ययेन अभिवर्णयति । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यातिमिकश्च । तत्स्मरणमेव शरणम् । तत्स्मरणमपि हरिपर्यवसितम् । अत एव अत्यन्तम् उपादेयम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । सा च निरतिः कुतूहलञ्च पृथक् न भवेतां संश्लिष्येतां सन्निधीयेतां तदैव लोकहितौ भवेताम् । भौतिकं प्रतिवस्तु आध्यात्मिकतया समन्वयं करवाम सम्मेलयाम । तदेव निगमान्तपारिजातप्रसूनानि स्वसौगन्ध्यं प्रसारयति । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् ।
==काव्यशैली==
अष्टपदीनां माधुर्यम् आन्तरं कोमलत्वं बाह्यं कान्तत्वम् उभयधर्मी । एवं माधुर्यमेकतह्माधुर्यमेकतः कोमलत्वम् अपरतह्अपरतः कान्तत्वं सङ्घटयति । अन्योन्यम् अद्वितीयम् अनपायम् अप्यायनम् अनुबन्धं माधुर्यकोमलत्वमिथुनस्य प्राकाशयति कान्तता । अत्र व्यक्तः पुरुषोत्तमः । कोमला नायिका जीवरूपा, सखीरूपा कान्ता आचार्यस्थानीया । जीवेश्वरसमागमस्य पुरुषाकारभूता राधा । इदमेव गीतगोविन्दस्य रहस्यमिति प्रस्तावनाश्लोके एव जयदेवकविचन्द्रः काव्यार्थसूचनाम् आविष्करोति ।<br />
अत्रत्यः शृङ्गारः लौकिको नास्ति । नापि काव्यसाधारणः पुनः अतिलोकरमणीयः । दिव्यं भक्तिरूपं दधत् मधुरोज्वलरसराट् अत्र परिपोषितः । तादृशम् उदात्तं गभीरं मधुरोज्ज्वलं कान्तकोमलम् अत्युत्तमम् अपूर्वम् अचिन्त्यदिव्याद्भुतं गीतगोविन्दमहाप्रबन्धम् आलङ्कारिकमर्यादाभिः नाट्यकोविदाभिनयैः जयदेवेन लिखितम् । आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलास इति कथने नास्ति संशीतिलेशः ।<br />
[[File:Brooklyn Museum - Krishna Gazes Longingly at Radha Page from the "Lumbagraon Gita Govinda" Series.jpg|thumb|left|210px|राधां प्रेम्णा वीक्षमाणः कृष्णः]]
"https://sa.wikipedia.org/wiki/गीतगोविन्दम्" इत्यस्माद् प्रतिप्राप्तम्