"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३:
 
==कालः==
नाट्यशास्त्रस्य रचनाकालः कः इति खचिततया न विद्मः । किन्तु पाणिनेः [[अष्टाध्यायी]]ग्रन्थे '''पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।४/३/११०''' इति सूत्रे नटसूत्रत्वेन उपनि९बद्धः कोऽपि सूत्रात्मकः प्राचीनः ग्रन्थ आसीदिति ऊहितुं शक्यते । तत्सूत्राणाम् आधारेणैव भरतमुनिना पाणिनेः अर्वाचीने काले "नाट्यशास्त्रम्" व्यरच्यतेति निश्चिनुमः । पाणिनेः कालस्तु क्रि.पू. ७मम् शतमानम् इति विदुषां मतम् । अतः भरतमुनेः कालः क्रि.पू.५मम् शतमानम् इत्यनुमीयते । परमत्र विपश्चिदपश्चिमानां मतं प्रमाणम् ।
 
[[वर्गः:परिशीलनीयानि| हिन्दी]]
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्