"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
बुभुक्षितः जनः यथा मधुरादिभी रसैः मिश्रम् अन्नम् आस्वाद्य आनन्दम् अनुभवति, तथा सहृदयः नाट्येषु पात्राणाम् (रामादीनाम्) आङ्गिकैः, आहार्यैः, वाग्व्यापारैश्च सुखे दुःखे विस्मयादिषु च तादात्म्येन आनन्दमनुभवति । सामान्यतः श्र्व्येषु खाव्येषु स्वयम् अप्रवृत्तानां स्थायिभावरहितानाम् अरसिकानामपि हृद्येषु स्थायिभावस्य जागरणं नाट्येन कर्तुं शक्यते । अत्र नटः आख्यायिकापुरुषस्य स्वभावाभिनयेन गम्यः स्थायिभावः, (द्रष्टरि च विद्यमानः) चमत्कारेण रसत्वं प्राप्नोति । नटे (रामादौ) स्थायिभावोऽस्त्येव इति प्रेक्षकः भावयति। एवम्द्वयोः समानतया उत्पन्नः स्थायिभाव एव रसनिष्पत्तिपर्यन्तम् निरन्तरः, अविच्छिन्नधारया स्यन्दमानः रसात्मतया परिणमति । इममेव विषयम् "अभिनवगुप्तः" अभिनवभारत्यां व्याख्ख्यायां व्याचष्टे । यथा -
:"प्रतीयमानः स्थायिभावः मुख्यरामादिरूपस्थाय्यनुकरणरूपः, अनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः" इति ।
==भावानां निरुक्तिः==
शृङ्गारादीनां
 
==शास्त्राणाम् ’आकरः’==
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्