"जगन्नाथदासः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
 
'''जगन्नाथदासः''' [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुमण्डलस्य]] मान्वी उपमण्डले ब्यागवट्टीग्रामःबागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्पराया प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः नरसप्पःनरसिंहाचार्यः जगन्नाथदासस्य पिता, लक्ष्मीबायी माता पूर्वाश्रमे अस्य नाम श्रीनिवासाचार्यः इति । दम्पत्योः एकाकी पुत्रः चेदपि गार्हस्थ्याश्रमं नाश्रितवान् इति वदन्ति । [[वरदेन्द्रतीर्थः]] [[गोपालदासः]] च अस्य गुरू अस्ताम् इति श्रूयते । जगन्नाथदासस्य पद्येषु जगन्नाथविठल इति अङ्कितं भवति । [[चन्द्राभागा]] नद्यां प्राप्तफलकैः अयं विषयः दृढीकृतः । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । भगवद्गीता, ब्रह्मसूत्रम्, दशोपनिषत् इत्यादिनां व्याख्यानं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इत्येतस्मिन् कन्नडग्रन्थे मध्वमतस्य तत्त्वं दृश्यते । एतान् विहाय अन्यानि कीर्तनानि, पद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पुसुल्तानस्य यः दिवानः आसीत् तस्य [[पूर्णय्यः|पूर्णय्यस्य]] आदरभाक् आसीत् । मान्वी मध्ये एव जगन्नाथदास्य स्मारिका बृन्दावनं निर्मितम् अस्ति ।
 
== हरिकीर्तनम् ==
<poem>
बन्धन्व परिहरिसो भवविदूरा ।
कन्दर्पजनक कारुण्यदलि भक्तरा ।
 
दुष्टजनगळु बलु कष्ट पडिसुतिहरु ।
निनगेष्टु हेळलि केळु जिष्णु सखने ।
वौश्निष नी दयादृष्टियिन्दलि नोडि हृष्टन्न माडो ।
सन्तुष्टियिन्दलै ॥
 
हयमुखने निन्न दयदिन्द सलहुदु ।
वय्यगय्यने लोकत्रयव निरत ।
प्रियनेन्दु निनगे ना दैन्यदै मोरेयिडुवे ।
दयमादु गुरु बेग जयप्रदायकनागि ॥
 
मित शोकने एन्न मातु लालिसिनिन्न दूतरनु ।
सलहुवुदु प्रीतियिन्द, श्री गुरुजगन्नाथविठल ।
ना स्तुतिसबल्ले विधात्रमुख्वन्द्यने ॥
॥श्रीकृष्णार्पणमस्तु॥
</poem>
 
 
[[वर्गः:दासपरम्परा]]
"https://sa.wikipedia.org/wiki/जगन्नाथदासः" इत्यस्माद् प्रतिप्राप्तम्