"धनूराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
धनुः द्वादश राशिनां मध्ये एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
{{stub}}
ज्याबद्धधनुः लक्ष्यसाधनस्य सङ्केतः । लक्ष्यसाधनाय स्वीया समग्रा शक्तिः युक्तिश्च प्रयोक्तव्या इति बोधयति इदं धनुः । धनुराशिवत्सु इदं तत्त्वं स्पष्टतया दृश्यते । ते सर्वदा लक्ष्यं निश्चित्य तस्य साधनाय जीवनं यापयन्तः सफलताम् अनुभवन्ति ।
==अधिपतिः==
धनु-मीनराश्योः अधिपतिः [[गुरुः]] । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः
<br />
निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
==राशिभावः==
वृश्चिकस्य '''सहज-अष्टम'''भावः इति निर्दिश्यते । आरोग्यम्, आकस्मिकलाभनष्टानि, अवमानम्, अदृष्टपत्रम्-द्यूतम् इत्यादिभिः प्राप्यमाणाः लाभनष्टादयः, मृतधनं, सम्पत्तिः - एते अंशाः अत्र द्रष्टव्याः ।
==स्म्बद्धानि अक्षराणि==
वृश्चिकराशौ चित्तायाः विशाखायाः ४ पादः, अनुराधायाः ४ पादाः, ज्येष्ठायाः ४ पादाः च भवन्ति इत्यतः '''तो, ना, नी, नू, ने, नो, या, इ, ई ... ''' इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।
==जन्मदिनम्==
येषां जन्मदिनम् अक्टोबर्-मासस्य २४ दिनाङ्कतः नवेम्बर्-मासस्य २२ दिनाङ्कतः पूर्वं भवति तेषां वृश्चिकराशिः ।
[[Category:राशयः]]
"https://sa.wikipedia.org/wiki/धनूराशिः" इत्यस्माद् प्रतिप्राप्तम्