प्रिय विकिपीडियायां भवतः स्वागतम्।,

विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि अखिलविश्ववतः योगदातृभिः रच्यते। संस्कृतम् तु एका प्राचीना समृद्धा च भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यंजयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति। भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तन-परम्परया प्रभावितम् भवति।

अतः संस्कृस्य उन्नतौ सम्पूर्ण भारतीय वाङ्मयस्य उन्नतिः भवेत्। अतएव संस्कृतस्य ज्ञानसमुद्रं सदा अद्यतनः नवीनश्च स्यात् इति कृत्वा अत्र संस्कृतविकिपीडियायां जगतः विविधक्षेत्राणां ज्ञानं संस्कृतेन लिखितुं प्रयत्नं क्रियते

विकिपीडियायां लेखन-समये यदि भवतः मनसि संस्कृत-भाषा विषये काचित् समस्या वा प्रश्नं वा आगच्छति तदा भवान् अन्यान् सदस्यान् प्रष्टुं शक्नोति।


संभाषण-पृष्ठेषु किंचिदपि लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान् -- ~~~~ इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षराः स्वयमेव तत्र आगमिष्यन्ति।

आशास्महे यत् विकिपीडिया-सान्निध्ये भवान् आनन्दं प्राप्स्यति। --Mayur १५:२२, १८ जनुवरि २०११ (UTC)

Review my adminship request at- http://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A4%A3%E0%A4%AE%E0%A5%8D:%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AC%E0%A4%82%E0%A4%A7%E0%A4%95#Me_for_Admin.21.21 --हर्षवर्धनः (Leodescal) ०७:५७, २४ अष्टोबर् २०११ (UTC)

Please tell your views सम्पादयतु

Please tell your views on विकिपीडियासम्भाषणम्:प्रशासक#Vibhijain_2. Vaibhav Jain १६:१५, १८ मेय् २०११ (UTC)

Please add new options to विकिपीडियासम्भाषणम्:वार्ताय व्यतिकर. Vaibhav Jain ०७:१५, १९ मेय् २०११ (UTC)

सिक्किम् सम्बंधित लॆखनानि सम्पादयतु

Just saw that you are from Sikkim. Could you please check this वर्गः:सिक्किम् मण्डलाः and correct the pronunciations for the cities? Thanks. - रामप्रियः १३:१७, २० मेय् २०११ (UTC)

Isn't Sikkim written as सिक्किम in Hindi. If you are pronuncing it as Sikkim and not Sikkima, then you should probably be writing it in Sanskrit as सिक्किम् because in Sanskrit, we clearly distinguish between म् and म but not so in Hindi.Please share your thoughts. - रामप्रियः १३:२८, २० मेय् २०११ (UTC)

Just saw that you created some templates. Please create th topicon template so can use topicons in this wiki. I tried to create it but as not able to. ♛♚★Vaibhav Jain★♚♛ ०९:५२, २१ मेय् २०११ (UTC)

I have granted administrator privileges at sawiki to you. Thank you for putting your name forward. I hope you will make good use of the tools. As a note, further requests for adminship should take place here, and not at meta. Thank you. Rao7Talk १७:४६, २५ मेय् २०११ (UTC)

IRC सम्पादयतु

Kindly comment here if possible. Thank you. Rao7Talk ०६:१९, ८ जून् २०११ (UTC)उत्तर दें

Invite to WikiConference India 2011 सम्पादयतु

 

Hi Bhawani Gautam,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.(last date for submission is 15 August 2011)

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

Hi Bhawani ji, a file that you have uploaded चित्रम्:मार्कण्डेयपुराण.gif is missing copyright information. Do provide its source information (preferably within 7 days), or else it will be a violation of copyright laws. We don't want to give our legal team more work do we ;) . Regards, Rao7Talk ०६:०६, १६ ओगस्ट् २०११ (UTC)

Image copyright problem सम्पादयतु

Hi Bhawani Gautam, an image you uploaded चित्रम्:गरुड़ पुराण.gif is missing copyright information. Please note that only images published under a free license (or public domain) are eligible for use in Wikipedia. You could search for an equivalent image in Wikimedia Commons and use it in articles. Also note that if no copyright information is provided within 7 days, the image will be deleted. If you have any queries, please leave a note at my talk page Regards, Rao7Talk ०९:४८, ३ सप्तम्बर् २०११ (UTC)

Please dont move user pages सम्पादयतु

You are trying to move one of the subpages of my user page, which is not a wikipedia article. I am reverting this. Please excuse. --नवीनशङ्करः (चर्चा) १२:१४, ४ दशम्बर् २०११ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Bhawani_Gautam&oldid=152367" इत्यस्माद् प्रतिप्राप्तम्