"पाणिनिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
==तस्मै पाणिनये नमः==
[[पाणिनीया शिक्षा]] ग्रन्थे त्रयः श्लोकाः पाणिनये नमस्कारपराः द्श्यन्ते । पाणिनिः वैय्याकरणानाम्वैयाकरणानाम् प्रातः स्मरणीयः मुनिः । नकेवलम् वैय्याकरणानाम्वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानां ऐन्द्र,चान्द्र,आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य ’नवं, समग्रं, विश्वज्नीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशम् परमेश्वरम् तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्ड्वं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत्, तद् ढक्कायाः शब्दान् पाणिनिः अशृणोत् । अत्रायं श्लोकः -
:नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।
:उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥
पङ्क्तिः १०:
:येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः ।
:तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥
'''पाणिनिः''' संस्कृतस्य महावैयाकरणः । यतः तदनन्तरीयाः ये ये वैय्याकरणाःवैयाकरणाः अभवन् ते सर्वेऽपि व्याकरणशास्त्रस्य नाना प्रक्रियायाः निरूपणार्थं पाणिनेः अष्टाध्याय्याः विविधाः व्याख्याः निरचिन्वन् ।
 
==जन्म,कालः, नामानि च==
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्