"दूर्वा" इत्यस्य संस्करणे भेदः

{{taxobox |image = Cynodon dactylon 2.jpg | image_caption =दूर्वा |regnum = Plantae |unranked_divisio = [[A... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १९:
== आयुर्वेदस्य अनुसारम् अस्याः दूर्वायाः प्रयोजनानि ==
अस्याः दूर्वायाः रुचिः कषायः, तिक्तः, मधुरः चापि । एषा शीतवीर्या ।
१. # “गण्ड”दूर्वा पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं च अपगमयति ।
२. #“गण्ड”दूर्वा पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
३. # “गण्ड”दूर्वा चर्मरोगेषु अपि उपयुज्यते ।
४. # नीलदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा रक्तपित्तं शमयति । नीलदूर्वा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
५.# श्वेतदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा वमनं, रक्तसहितं शौचं चापि निवारयति । एषा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
६.# दूर्वायाः रसेन सह मधु योजयित्वा उपयोगेन उपर्युक्ताः समस्याः अपगच्छन्ति ।
७.# नासिकायां रक्तस्रावः जायते चेत् नासिकायां दूर्वायाः रसस्य स्थापनेन रक्तस्रावः स्थगितः भवति ।
८.# दूर्वया सह घृतम् उपयोक्तव्यम् ।
९.# पिटकादिषु चर्मरोगेषु दूर्वातैलेन स्नानं कारणीयम् ।
१०.# महिलानां मासिकस्रावः सम्यक् न जायते चेत् दूर्वारसः पातव्यः ।
११.# मूत्राघाते अस्याः दूर्वायाः मूलेन निर्मितं कषायं शर्करां, मधु च योजयित्वा सेवनीयम् ।
 
[[वर्गः: औषधीयसस्यानि]]
 
"https://sa.wikipedia.org/wiki/दूर्वा" इत्यस्माद् प्रतिप्राप्तम्