"क्रिकेट्-क्रीडा" इत्यस्य संस्करणे भेदः

removing unwanted paragraph
adding some paras which were present earlier
पङ्क्तिः ३६:
भारते अस्याः क्रीडायाः साम्प्रतिकरूपेण क्रीडनं व्यापाराय समागतानां वैदेशिकानाम् आगमनात् परं प्रवृत्तम् । ‘[[ईस्ट-इण्डिया-कम्पनी]]’ यदा अत्र प्रभुत्वम् अस्थापयत् तदा तस्याः बहवः सैनिकाः यत्र तत्र सम्भूय ‘काष्ठपट्टिकाकन्दुकक्रीडां’ कुर्वन्ति स्म । प्राचीनाभिलेखेभ्य इदं ज्ञायते यत् सन् १८८३ वत्सरे विशिष्टा आंग्लपदाधिकारिणः भारतस्य राजधान्यां कलकत्तानगर्यां क्रिकेट्क्रीडनं कुर्वन्ति स्म इति ।
 
:#==[[क्रिकेट्क्रीडाङ्गणं क्रीडोपकरणानि च]]==
{{Main|क्रिकेट्क्रीडाङ्गणं क्रीडोपकरणानि च}}
===(क) क्रीडाङ्गणम्===
[[File:MChinnaswamy-Stadium.jpg|left|thumb|क्रीडाङ्गणम्]]
सर्वप्रथमं ‘[[क्रिकेट्क्रीडा|क्रिकेट्]]’ –क्रीडार्थम् एकस्याः अण्डाकारस्य वृत्ताकारस्य वा शाद्वलिताङ्गणस्य आवश्यकता भवति । अस्य आयाम-विस्तार-व्यासानां विषये नास्ति कश्चन विशिष्टः नियमः । अस्मिन् [[क्रीडाङ्गणम्|क्रीडाङ्गण]](प्ले ग्राउण्ड)क्षेत्रे स्वल्पानि तृणानि अवश्यं कर्तितानि भवन्ति । उभयतः जवनिका पटो वा निबदघ्यते । पटयोः मध्ये तृणकर्तनपुरस्सरं भूमिः समतला विधीयते । तस्यां ‘धावनस्थली’ निर्मियते यत्र कन्दुकप्रक्षेपो भवति । इदमङ्गणं ६ संख्यकाः क्रीड्का एव स्वाधिकारे रक्षन्ति ।
 
===(ख) धावनस्थली रेखाविधानानि च===
[[File:Dubai Sports City Pak vs Aussies.jpg|right|thumb|धावनस्थली रेखाविधानानि च]]
धावनस्थल्याः विस्तारः १० फुटमितो भवति । तस्यां २२ गजमितेऽन्तराले यष्टित्रय-द्वितयं (विकेट्द्वयं)समारोप्यते । यष्टित्रयात् चतुःफुटमिता भूमिः अग्रे उभयतः मुच्यते तथा एका रेखा यष्टित्रयस्य रेखायाः स्मानान्तरे क्रुष्यते या ‘पौपिंगक्रीज’ इत्युच्यते । अस्याम् एव रेखायां स्थित्वा यष्टिताडकः (बल्लेबाज) क्रीडति । यष्टित्रयं मध्याधारीकृत्य एका ऋज्वी रेखा दीयते या मध्ययष्टेः (स्टम्पतः ) उभयतः ५ फुट्दूरे भवति । इत्थं धावनस्थल्याः विस्तारः १० फुट्मितः क्रीयते । अस्याः रेखायाः तथा पौपिंग् क्रीजरेखाया मध्यवर्ति क्षेत्रं यष्टिताडकस्य भवति । यदि सः अस्मात् क्षेत्राद् बहिः गच्छति तथा यष्टिरक्षकः कन्दुकेन काष्ठखण्डं (गिल्लीं) निपातयति तर्हि स निर्गतः क्रियते । कन्दुकक्षेपणाय यष्टिधारकस्य पुरोवर्तिनो यष्टित्रयस्य उभयतः एका तादृशी रेखा कृष्यते यतो मध्ययष्टोर्द्वितीयतटावधिकमन्तरं ४ फुटमितं भवेत् । इत्थम् अस्याः रेखाया आयामः ८ फुट् ८ इंच मितो भवति तथा सर्वतो मध्ये केन्द्रयष्टिः (सेन्टर विकेट) भवति । एतां ‘कन्दुक-क्षेपक-रेखां’ (बौलिंग क्रीज) इति कथयन्ति । कन्दुकक्षेपकः अत्रैव स्थित्वा कन्दुकं क्षिपति । रेखायाः उभयभोगयोरेका समकोण लध्वी रेखा भवति ययेदं स्पष्टरूपेण ज्ञायते यदियं कन्दुकक्षेपणरेखा (बौलिंग-क्रीज) विद्यते । कन्दुकक्रीडकेन अनयोः तटयोः दूराद् बहिर्भाग उपस्थाय कन्दुको न क्षेपणीयः । इमौ समकोणौ "रिटर्न-क्रीज" नाम्ना सम्बोध्येते ।
 
===(ग) यष्टित्रयम् (विकेट्)===
[[File:Wicket.jpg|thumb|left|upright=0.6|यष्टित्रयम्]]
यष्टित्रयस्य विस्तारः अधिकाधिकं ६ इंचमितो भवति तदुपरि च द्वौ काष्ठखण्डौ (वेल्स)तथा भूमौ आरोपिताः तिस्रः यष्टयो भवन्ति । एतासाम् उच्चता भूमेः २८ इंचमिता क्रियते यष्टिषु च निहितस्य काष्ठखण्डस्य आयामः ४ <sup>३</sup>/<sub>८</sub> इंचमितो भवति । काष्ठखण्डस्य स्थापनाय यष्टीनाम् उपरितनः भागो वर्तुलः भवति, अधोभागे च तासाम् आरोपणाय तीक्ष्णता विधीयते । तत्र लोहस्यारग्वधस्य वाऽऽवरणमपि क्रियते येन आरोपणे सारल्यं भवेत् । यष्टीनाम् आयामः ३१ <sup>१</sup>/<sub>२</sub> इंचमितो भवति स च आरोपणात् परं २८ इञ्चमितोऽवशिष्यते । काष्ठखण्डस्थापनाद् यष्टीनाम् औन्नत्यं <sup>१</sup>/<sub>२</sub> इञ्चमितमेव वर्धेत ततोऽधिकं नैव । विकेटस्य स्थानं सदैव यष्टेः २२ गजमिते दूरवर्तिनि स्थले भवति ६ इञ्चमितेनान्तरालेन च तिस्त्रोऽपि यष्टयो निखन्यन्ते । एतासु वामभागयष्टिः पदयष्टिः (लैगस्टम्प्), दक्षभागस्था यष्टिः दूरस्था यष्टिः (आफ स्टम्प) तथा मध्या ‘केन्द्रयष्टिः’ (सेन्ट्रल स्टम्प) कथ्यते ।
 
===(घ) काष्ठपट्टिका (बल्ला अथवा बैट्)===
[[File:Cricket bat 01.jpg|thumb|360px|काष्ठपट्टिका]]
अस्याः पट्टिकाया विस्तारः करस्यामपि स्थितौ ४ १/२ इञ्चतोऽधिको न भवति । आयामः ३८ इंचमितो भारश्च अस्या भिन्न-भिन्नस्थितिकः क्रीडकस्य रुच्यनुसारं स्वक्रियते । यस्यां नमनीयता भवेत् सैव पट्टिका हितावहा भवति यतः कन्दुकोऽनयैव ताड्यते । नवीनायां पट्टिकायामतसीतैलस्य मर्दनम् उचितं मन्यते । एतेन तस्याः सुदृढता वर्धते ताडने च सौविध्यं भवति । अस्या मुष्टिकाभागस्य धारणं द्वाभ्यां हस्ताभ्यां क्रियते, पट्टिकायाः अधोभागः समतमो भवति तस्मिन् भागेऽड्गुल्योऽङ्गुष्ठश्च भवन्ति । वामहस्तेन उपरितनः भागः तथा दक्षहस्तेन तदधोभागो गृह्यते । एवंविधग्रहणेन कन्दुकताडने सारल्यं भवति कन्दुकश्च न उच्छलति ।
 
===(ङ) कन्दुकः(बाल्)===
 
[[File:Cricketball.jpg|thumb|160px|left|upright=0.5|रक्तकन्दुकः]]
क्रिकेट्क्रीडायाः कन्दुकः ५ <sup>१</sup>/<sub>२</sub> औसमितभारवान् भवति । वर्तुलता च अस्य ८ <sup>१३</sup>/<sub>१३</sub> इञ्चतः ६ इञ्चावधिका । कन्दुकोपरि चर्मावरणम् आवश्यकम् । अन्तः कठोरतायै किमपि भारवद वस्तु सम्पूर्य तत्स्थाने सुदृढतया सीव्यते ।
[[File:White ball 2.JPG|right|thumb| श्वेतकन्दुकः]]
 
:
:#[[क्रिकेट्क्रीडकाः तेषां नियमाश्च]]
:#[[क्रिकेट्क्रीडाविधयः नियमाश्च]]
"https://sa.wikipedia.org/wiki/क्रिकेट्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्