विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि अखिलविश्ववतः योगदातृभिः रच्यते। संस्कृतम् तु एका प्राचीना समृद्धा च भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यंजयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति। भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तन-परम्परया प्रभावितम् भवति।

अतः संस्कृस्य उन्नतौ सम्पूर्ण भारतीय वाङ्मयस्य उन्नतिः भवेत्। अतएव संस्कृतस्य ज्ञानसमुद्रं सदा अद्यतनः नवीनश्च स्यात् इति कृत्वा अत्र संस्कृतविकिपीडियायां जगतः विविधक्षेत्राणां ज्ञानं संस्कृतेन लिखितुं प्रयत्नं क्रियते

विकिपीडियायां लेखन-समये यदि भवतः मनसि संस्कृत-भाषा विषये काचित् समस्या वा प्रश्नं वा आगच्छति तदा भवान् अन्यान् सदस्यान् प्रष्टुं शक्नोति।


संभाषण-पृष्ठेषु किंचिदपि लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान् -- ~~~~ इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षराः स्वयमेव तत्र आगमिष्यन्ति। सहायतॆ {{helpme}} तव सम्भाषणम् स्थापयति।

आशास्महे यत् विकिपीडिया-सान्निध्ये भवान् आनन्दं प्राप्स्यति।--Mayur १३:०२, २५ मेय् २०११ (UTC)

Hello Sumana, Good work on the articles. Your work is very much appreciated. As a note, this is to let you know that community discussions take place at विकिपीडिया:ग्रामस्य चौपालम्. Since you are an active contributor, it would be great if you could have a look at the page every now and then and participate in discussions. Regards, Rao7Talk १०:४२, २६ मेय् २०११ (UTC)

Thanks Rao, Will look in to the discussion page also. - Sumana

Invite to WikiConference India 2011 सम्पादयतु

 

Hi Sumanakoundinya,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.(last date for submission is 15 August 2011)

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

Regarding your message for gist of my contributions सम्पादयतु

Thanks a lot for these sentiments for my work. The affection shown by Sanskrit wikipedia community is really valuable and inspiring for me. Though I doubt whether I really deserve the recognition :) .
I have sent gist of my contributions to you through e-mail. Regards. -Hemant wikikosh (चर्चा) ०७:४२, १३ नवम्बर् २०११ (UTC)

Perhaps, this is because of passing of last date for nominations (it is written as 13 Nov 2011). Though I don't know details. If you have any other source for information regarding this, it would be better to ask from there. Thanks and Regards. -Hemant wikikosh (चर्चा) १८:३०, १४ नवम्बर् २०११ (UTC)

Don't worry, at least we have some of our members nominated there :) . Regards. -Hemant wikikosh (चर्चा) १७:१७, १५ नवम्बर् २०११ (UTC)
Unfortunately I am not physically present in the conference. No issue. We can collaborate online through wikipedia and mail. Regards. -Hemant wikikosh (चर्चा) ०६:०५, १९ नवम्बर् २०११ (UTC)

Wikisource Index Interface Translations सम्पादयतु

Dear community members, Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include Indexing of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..

  1. Index: - अनुक्रमणिका
  2. Index talk: - अनुक्रमणिकासंवादम्
  3. Page: - पुटम्
  4. Page talk: - पुटसंवादम्
Abhirama (चर्चा) ०७:२२, २९ नवम्बर् २०११ (UTC)
 
link=सदस्यसम्भाषणम्: [१]
नमांसि Sumanakoundinya. You have new messages at [[सदस्यसम्भाषणम्: [२] |सदस्यसम्भाषणम्: [३]]].
Message added १०:५०, २७ दशम्बर् २०११ (UTC). You can remove this notice at any time by removing the {{Talkback}} or {{Tb}} template.


Abhirama (चर्चा) १०:५०, २७ दशम्बर् २०११ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Sumanakoundinya&oldid=167556" इत्यस्माद् प्रतिप्राप्तम्