"धूमपानरहितदिनम्" इत्यस्य संस्करणे भेदः

समाजे उत्तमाः अंशाः पूर्वकालतः अपि अनुसरणॆ सन... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ४:
 
प्रथमतया अन्ताराष्ट्रिय धूमपान रहितदिनाचरणं क्रिस्ताब्दे १९८८ तमे वर्षे एप्रिल् सप्तमे दिने आचरितम् । इदानीं सार्वजनिकस्थलेषु धूमपान निषेधः कृतः अस्ति । विद्यालय वाचनालय चिकित्सालय भूसम्पर्कवाहन स्थानकानि , विमानोड्डुयनकेन्द्राणि, उद्यानानि, चलनचित्रमन्दिराणि देवालयः सार्वजनिकवाहनं, धूमशकटबाह्नम् इत्यादिस्थलेषु निषेधः कृतः अस्ति । यः धूमपानासक्तः भवति तस्य अधिकायुः अपेक्षितं चेत् धूमपानत्यागः आवश्यकः अस्ति । मानवानां जीवनं सफलं सुदीर्धं भवतु इत्याशा धूमपानरहितदिनाचरणस्य उद्देशः अस्ति । धूमपानासक्ताः अल्पाहारसेविनः भवन्ति । अन्ते मृताः भवन्ति । अतः एव धूमपानासक्तानां दीर्धजीवनाय साधारण जनानाम् आरोग्यविषये च संरक्षणाय च धूमपाननिषेधः उत्तमः उपायः अस्ति ।
 
 
 
[[en:No Smoking Day]]
"https://sa.wikipedia.org/wiki/धूमपानरहितदिनम्" इत्यस्माद् प्रतिप्राप्तम्