"तिरुवळ्ळुवरदिनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[तिरुवळ्ळुवर्|तिरुवळ्ळुवरमहोदयः]] क्रिस्त शके प्रथम शतके आसीत् । एषः मधुरै नगरे जन्म लब्धवान् । अस्य पिता ब्राह्मणः माता च हरिजनकन्या आसीत् । तिरुवळ्ळुवर् तन्तुवायः आसीत् । तिरुवळ्ळुवरमहोदयस्य पत्नी वासुकिः पतिव्रता । ग्रामान्ते कुटीरे दम्पती वसतःस्म । कुरुळ इति गीतानि एषः रचितवान् । तमिळुनाडु राज्ये तिरुवळ्ळुवर जन्मदिनं विशेष रुपेण आचरन्ति ।
 
[[File:Thiruvalluvane.jpg|150px|thumb|left| तिरुवळ्ळुवरमहोदयः]]
पङ्क्तिः ८:
कुरुळ्पद्येषु भारतीयसंस्कृतेः हिन्दुधर्मस्य विशेषांशाः उपनिषदां सारः सङ्ग्रहीतः अस्ति । अतएव कुरुळ्गीतानि ‘पञ्चमवेद’ इति प्रसिध्दानि । चेन्नैनगरे बेङ्गलूरुनगरे तिरुबळ्ळुवर मूर्तिः स्थापिता अस्ति । कानिचन पद्यानि एवं अर्थं बोधयन्ति यथा ‘जन्मदातुः पुत्रं प्रति यथा सन्तोषः भवति तस्यापेक्षया अधिकसन्तोषः सः गुणसम्पन्नः इति श्रवणेन भवति । ‘दुष्टकार्येण दुष्टानि कार्याणि वर्धयन्ति । “ दुष्काये अग्नितः अपि विशेषेण नरैः भेतव्यं अस्ति” । प्रीत्या जीवनं कर्तव्यम् सर्वेषां यत्किञ्चित् ददत् एव जीवनं कुरु” । मेघा इव निष्काम कर्म कुरु, कर्तव्यं कुरु । इत्यादि । तिरुवळुवर् जनानां भाषया एव स्वकाव्यानि रचितवान् । जनाः अपि सगौरवं स्वीकृतवन्तः । जीवने त्यागः, सेवा, प्रेम वैराग्यंम् एतानि मुख्यानि इति तिरुवळ्ळुवर् महोदयस्य अभिप्रायः अस्ति । तिरुवळ्ळुव्रमहोदयः वर्णाश्रमधर्मसम्बन्धिनः उपदेशानपि सुन्दरतया वर्णितवान् । अहिंसा जीवनस्याधारः इत्युक्तवान् । तिरुवळ्ळुवर् स्वकाव्यैः अधुनापि स्मरणीयः अस्ति ।
==बाह्यसम्पर्कतन्तुः==
 
* [http://www.youtube.com/watch?v=6J8Zvltpbow&feature=player_embedded Thirukkural Oli Pathipu: Thirukkural Audio book]
* [http://vikku.info/thirukural/ Thirukural – Thiruvalluvar – By Chapters]
* http://www.Thirukural.com Thirukural.com both in Tamil and English
* Thurston, Edgar & Kadambi Rangachari. 1909. Castes and Tribes of Southern India. vol VI. Madras: Government Press. Page 82
* [http://content.cdlib.org/xtf/view?docId=ft038n99hg&chunk.id=s1.4.11&toc.depth=1&toc.id=ch04&brand=eschol Dialogue and History Constructing South India,1795–1895, Eugene F.Irschick,UNIVERSITY OF CALIFORNIA PRESS]
* www.theologie.uni-hd.de/rm/online-artikel/bergunder-2004-contested-past.pdf Page 70
* Karl Graul, Reise in Ostindien (Leipzig 1855) vol. IV, p. 193, quoted in (Nehring 2000: 77).
* [http://www.scribd.com/doc/20912297/Tirukkural-of-Tiruvalluvar-English-Translation-Complete Tirukkural of Tiruvalluvar – English Translation]
* [http://vikku.info/thirukural/ Thirukural – Another site which is categorized by chapters]
* http://www.indiastudychannel.com/resources/20874-Thiruvalluvar.aspx
 
[[वर्गः:जयन्त्युत्सवाः]]
"https://sa.wikipedia.org/wiki/तिरुवळ्ळुवरदिनम्" इत्यस्माद् प्रतिप्राप्तम्