"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
अस्य जीवनकालविषये प्रमाणानि उद्धृत्य डा.के कुञ्जुण्णिराजामहोदयेन उक्तं यद् श्रीमन्नरायणभट्टपादतः १५६० तमवर्षततः १६६६ तमवर्षं यावद् जीवितवानिति। मीमांसादिशास्त्राणि स्वपितुतः सकाशात्, वेदशास्त्रं माधवाचार्यात्, तर्कशास्त्रं दामोदरार्यात्, व्याकरणशास्त्रम् अच्युतपिषारकात् च अधीतवान् इति प्रक्रियासर्वस्वश्लोकात् ज्ञातुं शक्यते।
 
==नारायणभट्टपादस्य कृतय:कृतयः==
महापण्डितेन तेन प्रक्रियासर्वस्वम्, धातुकाव्यम्, अपाणिनीयप्रामाण्यसाधनम् इति त्रय:त्रयः संसकृतव्याकरणग्रन्था:संसकृतव्याकरणग्रन्थाः विरचिता:| तन्त्रवार्त्तिकनिबन्धनम्, मानमेयोदयम् इति द्वौ पूर्वमीमांसाग्रन्थौ, श्रीमन्नारायणीयम्, श्रीपादसप्तति:श्रीपादसप्ततिः, गुरुवायुपुरेशस्तवम्, सूक्तश्लोका:सूक्तश्लोकाः, इत्याद्या:इत्याद्याः स्तोत्रग्रन्था:स्तोत्रग्रन्थाः, राजसूयम्, दूतकाव्यम्, अष्टमीप्रबन्ध:अष्टमीप्रबन्धः, कोटिविरहप्रबन्ध:कोटिविरहप्रबन्धः, निरनुनासिकप्रबन्ध:निरनुनासिकप्रबन्धः, वामनावतारप्रबन्ध:वामनावतारप्रबन्धः, दक्षयागप्रबन्ध:दक्षयागप्रबन्धः, सन्तानगोपालचम्पू, कुचेलवृत्तचम्पू, स्वाहासुधाकरचम्पू, मत्स्यावतारचम्पू, सुभद्राहरणचम्पू, पाञ्चालीस्वयंवरचम्पू, इत्याद्यनेके प्रबन्धा:प्रबन्धाः, गोश्रीनगरवर्णना, वीरकेरलप्रशस्ति:वीरकेरलप्रशस्तिः, देवनारायणप्रशस्ति:देवनारायणप्रशस्तिः, बिंबलीशगोदवर्मप्रशस्ति:बिंबलीशगोदवर्मप्रशस्तिः, मानविक्रमप्रशस्ति:मानविक्रमप्रशस्तिः इत्याद्यनेका:इत्याद्यनेकाः प्रशस्तय:प्रशस्तयः, आश्वलायनक्रियाक्रमम्, चतुरंगाष्टकम्, मुक्तकश्लोका:मुक्तकश्लोकाः इत्यादय:इत्यादयः नारायणभट्टपादेन विरचिता:विरचिताः केचन प्रशस्तग्रन्था:|प्रशस्तग्रन्थाः।
नारायणभट्टपादस्य सर्वासु कृतिषु विशेषप्रयोगेषु काव्यशोभा इव व्याकरणपाटवमपि समीचीनरीत्या द्रष्टुं शक्नुम:|शक्नुमः। तेन विरचिता:विरचिताः त्रय:त्रयः व्याकरणग्रन्था:व्याकरणग्रन्थाः तस्य व्याकरणपाण्डित्यप्रतिपादका: भवन्ति|व्याकरणपाण्डित्यप्रतिपादकाः भवन्ति।
 
===प्रक्रियासर्वस्वम्===
नारायणभट्टपादस्य कृतिषु प्रधानस्थानं वहति पाणिनीयसूत्राणां सम्पूर्णव्याख्यानात्मकं प्रक्रियासर्वस्वम्|प्रक्रियासर्वस्वम्। चम्पकश्शेरी देवनारायणराज्ञ:देवनारायणराज्ञः आज्ञया भट्टपादेन प्रक्रियासर्वस्वस्य रचना कृता|कृता। ग्रन्थनाम तथा खण्डाविभागा:खण्डाविभागाः, तेषां नामानि च देवनारायणेन निर्दिष्टानि| निर्दिष्टानि। तदाज्ञानुसारेणैव ग्रन्थरचनां कृतवान् नारायणभट्टपाद:|नारायणभट्टपादः। अस्मिन् ग्रन्थे विषयविभागमनुसृत्य देवनारायणेन निर्दिष्टा:निर्दिष्टाः विंशतिखण्डा:विंशतिखण्डाः सन्ति|सन्ति। तदुक्तम्
 
:इह संज्ञा परिभाषा सन्धि:सन्धिः कृत्तद्धिता:कृत्तद्धिताः समासाश्च
:स्त्रीप्रत्ययाः सुबर्थाः सुपां विधिश्चात्मनेपदविभागाः।
:स्त्रीप्रत्यया: सुबर्था: सुपां विधिश्चात्मनेपदविभागा:|
:तिङपि च लार्थविशेषा:लार्थविशेषाः सनन्त यङ् यङ्लुकश्च सुब्धातु:सुब्धातुः
:न्यायो धातुरुणादिश्छान्दसमिति सन्तु विंशति:विंशतिः खण्डा:|खण्डाः। इति|इति।
 
एवं विंशतिखण्डात्मकस्यास्य रचनाकाल:रचनाकालः १६१७ तमे वर्षे आरभ्य १९१९ तमे वर्षे समाप्तिंगतमिति पण्डितानामभिप्राय:|
 
:रासविलासविलोलं स्मरत मुरारेर्मनोरमं रूपं
:प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्|सम्मिलितम्।
 
इति प्रकृतिप्रत्ययरूपव्याकरणतत्वोदाहरणरूपेन मंगलश्लोके श्रीकृष्णगोपिकामेलनस्मरणेन प्रक्रियासर्वस्वमारभ्यते|प्रक्रियासर्वस्वमारभ्यते। प्रथमे संज्ञाखण्डे माहेश्वरसूत्रानन्तरं हलन्त्यमिति प्रथमसूत्रम्|प्रथमसूत्रम्। अनन्तरम् आदिरन्त्येन सहेता, तस्य लोप:लोपः इति क्रमेण सूत्राणि घटितानि|घटितानि। अष्टाध्यायीक्रमं परित्यज्य सूत्राणि प्रक्रियासौकर्यार्थं विषयक्रमेण कथितानि|कथितानि। सूत्राणां विषयक्रमे प्रक्रियाकौमुदी एव मार्गदर्शिका|मार्गदर्शिका।
अस्मिन् ग्रन्थे पाणिनीयसूत्राणां, वार्त्तिकानां, परिभाषाणां, गणानां, धातूनाम्, उणादीनां च प्रतिपादनमस्ति|प्रतिपादनमस्ति। यथायोग्यं वार्त्तिकानि उदाहृतानि|उदाहृतानि। सूत्ररूपेण पाणिनिना स्वीकृता:स्वीकृताः परिभाषा:परिभाषाः परिभाषाखण्डे निबद्धा:|निबद्धाः। ज्ञापकन्यायरूपेण परिगणिता:परिगणिताः परिभाषा:परिभाषाः समाहृत्य न्यायखण्डे प्रतिपादिता:प्रतिपादिताः च|च। माधवीयधातुवृत्तिमनुसृत्य सर्वे धातव:धातवः धातुखण्डे उदाहृता:|उदाहृताः । सूत्राणां व्याख्यानावसरे यथाक्रमं गणान्तर्गतानि पदानि सम्पूर्णतया उदाहृतानि|उदाहृतानि। 'इष्टादिभ्यश्च' इतीष्टादिगणगतशब्देभ्यो विहितमिनिप्रत्ययं भट्टपाद:भट्टपादः देवनारायणस्तुतिपराभ्यां "इष्टी सर्वमुखे, श्रुती श्रुतिशते तत्वे गृहीत्यर्चिती"१ इत्यारभ्य द्वाभ्यां पद्याभ्याम् उदाहरति|उदाहरति। तत्र इष्टादिगणीयान् सर्वान् शब्दान् उदाहृता:|उदाहृताः। अव्ययानि अपि सुबन्तप्रतिरूपाव्ययानि, तद्धितप्रतिरूपाव्ययानि इत्येवंविधं यथायोग्यमुदाहृतानि|यथायोग्यमुदाहृतानि।
 
===अपाणिनीयप्रामाण्यसाधनम् ===
व्याकरणशास्त्रे नारायणभट्टपादस्य अतिमहदेका सम्भावना भवति अपाणिनीयप्रामाण्यसाधनम् इत्याख्यमेकं क्रोडपत्रम्|क्रोडपत्रम्। पाणिनीयानुसारी केचित् वैयाकरणा: केचन शब्दा:शब्दाः अपाणिनीयप्रयोगा:अपाणिनीयप्रयोगाः इति निन्दन्ति|निन्दन्ति। पाणिने:पाणिनेः अर्वाचीना:अर्वाचीनाः चन्द्रभोजादय:चन्द्रभोजादयः तेषां व्युत्पादनं प्रयोगं च कृतवन्त:|कृतवन्तः। तेषां स्वीकारेण मुनित्रयसिद्धान्तविरोध:मुनित्रयसिद्धान्तविरोधः न भविष्यन्तीति चिन्ता सयुक्तिकं प्रतिपादयति नारायणभट्टपाद:नारायणभट्टपादः अस्मिन् क्रोडपत्रे|क्रोडपत्रे।
प्रक्रियासर्वस्वे अनेन प्रयुक्तानाम् अपाणिनीयप्रयोगानां विमर्शनं चोलदेशीयैकेन वैनतेयपण्डितेन कृतम्|कृतम्। अस्य विमर्शनमवखण्ड्य सुदर्शननामकपण्डित:सुदर्शननामकपण्डितः नारायणभट्टस्य मतं समर्थितवान्|समर्थितवान्। एतं विषयमवलम्ब्य
 
:सुदर्शनसमालम्बी सोऽपि नारायणोऽधुना
:वैनतेयभवत्पक्षमाक्रम्य स्थातुमारभे|स्थातुमारभे।
इति श्लोकेन क्रोडपत्रमारभ्यते|क्रोडपत्रमारभ्यते। अस्य उपक्रमे एव तेन एवमुक्तम् -
 
:पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्र भोजादिसूत्रं?
:तेऽप्याहुर्यल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम्|निर्मूलवाक्यम्।
:बह्वङ्गीकारभेदो भवति गुणवशात् पाणिने:पाणिनेः प्राक्कथं वा,
:पूर्वोक्तिं पाणिनिश्चाप्यनुवदति, विरोधेऽपि कल्प्यो विकल्प:||विकल्पः।।
 
पाणिनीयव्याकरणस्य बहुभि:बहुभिः अङ्गीकरणे कारणं तस्य गुणविशेष:गुणविशेषः एव|एव। किन्तु बहुज्ञानां चन्द्रभोजादीनां वचनं कथम् अप्रमाणं भवेत्? पाणिने:पाणिनेः पूर्वमपि वैयाकरणा:वैयाकरणाः आसन्, तेषां वचनानि पाणिनि:पाणिनिः अपि उद्धरति|उद्धरति। पाणिनिना अनुक्ता:अनुक्ताः केचन शब्दा:शब्दाः कात्यायनेन पतञ्जलिना च उक्ता:|उक्ताः। तै:तैः अनुक्ता:अनुक्ताः शब्दा:शब्दाः भोजाद्यन्यै:भोजाद्यन्यैः वैयाकरणै:वैयाकरणैः उक्ता:|उक्ताः। तेऽपि महापण्डिता:महापण्डिताः आसन्, निर्मूलं किञ्चित् ते न वदेयु:|वदेयुः। तस्मात् तेषां वचनानि च प्रमाणान्येव|प्रमाणान्येव। पाणिने:पाणिनेः अन्येषां वैयाकरणानां च वचनानां परस्परं यत्र वैरुध्यं दृश्यते, तत्र अन्यतरस्य स्वीकरणमुचितम्, इति व्याकरणविषये आधुनिकानामप्यङ्गीकार्या विधि:विधिः नारायणभट्टपादेन स्वीकृता|स्वीकृता। एवं वैनतेयेन ये ये वादा:वादाः उन्नीता: तान् सर्वान् युक्तियुक्तं प्रतिपक्षबहुमानेन सह खण्डयति भट्टपाद:|भट्टपादः।
 
:ततोऽन्यग्रन्थसन्दोहैर्मदुक्तान्येव साधयन्
:वैनतेयो ममात्यन्तं बन्धुरेवेति शोभनम्||शोभनम्।।
 
एवं, वैनतेय:वैनतेयः अन्यग्रन्थानुद्धृत्य मम वादगतिमेव समर्थयति|समर्थयति। तस्मात् तत्रभवान् ममबन्धुरेवेति उक्त्वा स:सः क्रोडपत्रम् उपसंहरति|उपसंहरति।
 
===धातुकाव्यम्===
सरसस्य कस्यचित् इतिवृत्तस्य प्रतिपादनेन सह यत्किञ्जित् शास्त्रमपि उदाहरन्ति चेत् तत् शास्त्रकाव्यमिति प्रसिद्धम्|प्रसिद्धम्। नारायणभट्टपादेन कृतं एकं व्याकरणशास्त्रकाव्यं भवति धातुकाव्यम् | केरलीयेन केनचित् वासुदेवेन वासुदेवविजयम् इति व्याकरणशास्त्रकाव्यं रचितवान्, अस्य अनुबन्धत्वेन विरचितं भवति इदम् | वासुदेवविजयस्योपरि माधवेन विरचितं धातुवृत्तिग्रन्थमाश्रित्य भीमप्रणीतधातुपाठान्तर्गतान् धातून् तदीयक्रमेण अस्मिन्नुदाहरति|अस्मिन्नुदाहरति।
:उदाहृतं पाणिनिसूत्रमण्डलं प्राग्वासुदेवेन तदूर्ध्वतोऽपर:|तदूर्ध्वतोऽपरः।
:उदाहरत्यद्य वृकोदरोदितान्, धातून् क्रमेणैव हि माधवाश्रयात्||माधवाश्रयात्।।
 
इति श्लोकेन धातुकाव्यमारभ्यते|धातुकाव्यमारभ्यते। कंसदूतस्य अक्रूरस्य गोकुलयात्रादारभ्य कंसवधान्ता श्रीमद्भागवतकथा अस्य काव्यस्य इतिवृत्तम्|इतिवृत्तम्। सर्गत्रयात्मकेऽस्मिन् काव्ये श्रीकृष्णलीला वर्णिता|वर्णिता।
:स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम्|स्पर्धालुधीगाधितकार्यबाधिनम्।
:द्रक्ष्यन् हरिं नाधितलोकनाथकं देधे मुदास्कुन्दितमन्तरिन्द्रियम्||मुदास्कुन्दितमन्तरिन्द्रियम्।।
 
इति द्वितीयश्लोके भू सत्तायाम्, एध वृद्धौ, स्पर्ध संघर्षे, गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च, बाधृ लोडने, नाधृनाथृ याच्ञोपतायैश्वर्यादिष्षु, दध धारणे, स्कुदि आप्रवणे इत्येवं धातुपाठस्यादिमनवधातून् क्रमेणोदाहरति|क्रमेणोदाहरति। धातूनां तिङन्तरूपाणि कृदन्तरूपाणि चोदाहरणरूपेण प्रदर्शितानि|प्रदर्शितानि। प्रायेण एकस्य धातो:धातोः एकमुदाहरणमिति रूपेण प्रदर्शितवान्, किन्तु कदाचित् धातूनामर्थभेदं सूचयितुं पदभेदं प्रकाशयितुं च अधिकरूपाणि उदाहर्तुं स:सः विमुख: नासीत्|विमुखः नासीत्।
द्विनवतिपद्यात्मकप्रथमसर्गं सम्पूर्णं तथा द्वितीयसर्गस्य त्रिचत्वारिंशत्पद्यानि च भ्वादिगणधातूनामुदाहरणानां प्रदर्शनाय उपयुक्तवान्|उपयुक्तवान्। अदादि-जुहोत्यादि-दिवादि-स्वादि-तुदादि-रुधादिगणधातूनि द्वितीयसर्गस्य त्रिचत्वारिंशत् पद्येषु उदाहृतानि|उदाहृतानि। तृतीयसर्गस्य षट्षष्टिपद्येषु तनादि-क्र्यादि-चुरादिगणान्तर्गतधातूनि उदाहृतानि|उदाहृतानि। एवम् आहत्य चतुश्चत्वारिंशदधिकद्विशत(२४४)पद्यानि धातुकाव्ये सन्ति|सन्ति।
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्