"कृष्णामण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २४:
 
==कृषिः वाणिज्यं च==
इब्रहीम्पट्टणम्, गङ्गिनेनिप्रान्ते क्रोमैट्, जग्गय्यपेटप्रान्ते नीलशिलाः, कृष्णागोदावरीसंयुक्तक्षेत्रे सहजवायुनिक्षेपाः परिटालप्रान्ते वज्राणि च उपलभ्यन्ते । जग्गय्यपेट-वेदाद्रिपरिसरयोः सिमेण्ट्कर्मगाराः उय्यूरु, चल्लपल्ली, नूजिवीडु इत्यादिषु प्रान्तेषु शर्करा- कर्मागाराः कोण्डपल्लिप्रन्ते पाञ्चालिकानां निर्माणं विजयवाडनगरे आयुर्वेदौषधनिर्माणम्, पादरक्षाणां निर्माणं च प्रचलति । गुण्टुपल्लिप्रान्ते वेगल्कार्यशाला, बन्दर् आन्ध्रासैण्टिफिक्कम्पेनी, मायासुवर्णस्य (Rold Gold) निर्माणशालाः विराजन्ते । कृषकाणां प्रधानसस्यं धान्यम् । इक्षुः, कार्पासः, मरीचिका, आढ्की, तिलाः अपि अत्रत्याः सेद्यं कुर्वन्ति ।
 
इब्रहीम्पट्टणम्, गङ्गिनेनिप्रान्ते क्रोमैट्, जग्गय्यपेटप्रान्ते नीलशिलाः, कृष्णागोदावरीसंयुक्तक्षेत्रे सहजवायुनिक्षेपाः परिटालप्रान्ते वज्राणि च उपलभ्यन्ते । जग्गय्यपेट-वेदाद्रिपरिसरयोः सिमेण्ट्कर्मगाराः उय्यूरु, चल्लपल्ली, नूजिवीडु इत्यादिषु प्रान्तेषु शर्करा- कर्मागाराः कोण्डपल्लिप्रन्ते पाञ्चालिकानां निर्माणं विजयवाडनगरे आयुर्वेदौषधनिर्माणम्, पादरक्षाणां निर्माणं च प्रचलति । गुण्टुपल्लिप्रान्ते वेगल्कार्यशाला, बन्दर् आन्ध्रासैण्टिफिक्कम्पेनी, मायासुवर्णस्य (Rold Gold) निर्माणशालाः विराजन्ते । कृषकाणां प्रधानसस्यं धान्यम् । इक्षुः, कार्पासः, मरीचिका, आढ्की, तिलाः अपि अत्रत्याः सेद्यं कुर्वन्ति । भारतप्रतिष्ठात्मकेषु अङ्गारक-विद्युदुत्पादन-केन्द्रेषु अन्यतमम् “ इब्रहीम्पट्टने” विराजते । गण्णवरे बैकान्कर्मागारः,गुड्लवल्लेरु-कुक्कुटशालाः, शिलाभञ्जनशालाः वर्तन्ते ।
 
वीक्षणीयस्थलानि अतीव प्रसिद्धः कनकदुर्गादेवालयः अस्य मण्डलस्य शोभां संवर्धयति विजयवाटिकायाम् । श्रीकाकुलान्ध्रमहाविष्णोः आलयः, मुव्वगोपालः, आगिरिपल्लिशोभनाचलेश्वरालयः, वेदाद्रियोगनृसिंहालयः, तिरुमलगिरिजमलापुरयोः वेङ्कटेश्वरस्वामि- सन्निधयः, नेमलि-वेणुगोपालस्वामिनः आलयः चिलकपूडिपाण्डुरङ्गदेवालयाः प्रसिध्दाः, मठ –मन्दिराणि च शोभन्तेऽस्मिन् मण्डले । प्रकाशनामा सेतुः, गान्धीपर्वतः, मङ्गिनपूडिसागरतीरम्, कोल्लेरुसरः इत्यादीनि पर्याटकानां आकर्षकाणि स्थलानि । विद्यावासिविजयवाटिकायां वैद्यविश्वविद्यालयः वर्तते अत्र । चारित्रकम्- कोण्डपल्लिसंस्थानम्, रैल्वेसंयुक्तक्षेत्रम्, चलनचित्रसम्प्रेषककार्यालयाः, जग्गय्यपेटा-गुडिवाडप्रान्तयोः बौध्द- आरामाश्च भासन्तेऽस्मिन् मण्डले ।
==वीक्षणीयस्थलानि==
 
वीक्षणीयस्थलानि अतीव प्रसिद्धः कनकदुर्गादेवालयः अस्य मण्डलस्य शोभां संवर्धयति विजयवाटिकायाम् । श्रीकाकुलान्ध्रमहाविष्णोः आलयः, मुव्वगोपालः, आगिरिपल्लिशोभनाचलेश्वरालयः, वेदाद्रियोगनृसिंहालयः, तिरुमलगिरिजमलापुरयोः वेङ्कटेश्वरस्वामि- सन्निधयः, नेमलि-वेणुगोपालस्वामिनः आलयः चिलकपूडिपाण्डुरङ्गदेवालयाः प्रसिध्दाः, मठ –मन्दिराणि च शोभन्तेऽस्मिन् मण्डले । प्रकाशनामा सेतुः, गान्धीपर्वतः, मङ्गिनपूडिसागरतीरम्, कोल्लेरुसरः इत्यादीनि पर्याटकानां आकर्षकाणि स्थलानि । विद्यावासिविजयवाटिकायां वैद्यविश्वविद्यालयः वर्तते अत्र । चारित्रकम्- कोण्डपल्लिसंस्थानम्, रैल्वेसंयुक्तक्षेत्रम्, चलनचित्रसम्प्रेषककार्यालयाः, जग्गय्यपेटा-गुडिवाडप्रान्तयोः बौध्द- आरामाश्च भासन्तेऽस्मिन् मण्डले ।
 
==उपमण्डलानि==
"https://sa.wikipedia.org/wiki/कृष्णामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्