"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन वैष्णवधर्मगुरुः । समाजपरिवर्तयिता च । तेन अधुनातन-बाङ्ग्लादेशः, पश्चिमवङ्गस्य राज्यानि, बिहार्, झार्खण्ड्, मणिपुर, असमप्रदेशेषु कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः गौडीयवैष्णवभक्ताः तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् । भागवतपुराण-भगवद्गीतयोः तत्त्वस्य आधारः तेन आश्रितः । हरे कृष्ण महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । संस्कृते तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।
भारतीय धर्मगुरुः।
 
सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना, निम्बवृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः ग्रन्थाः उपलभ्यन्ते । तेषु कृष्णादास कविराज गोस्वामिना लिखितं चैतन्यचरितामृतं, वृन्दावनदसेन लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।
 
==जीवनम्==
 
चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी । चैतन्य द्वितीयः पुत्रः आसीत् ।
 
*[[भारतीय-सूची]]
 
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्