"बेङ्गळूरुग्रामान्तरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Karnataka-districts-Bangalore Rural.png|thumb|कर्णाटके बेङ्गळूरुग्रामान्तरमण्डलम्]]
'''बेङ्गळूरुग्रामान्तरमण्डलम्''' अपि कर्णाटकस्य २९ मण्डलेषु अन्यतमम् अस्ति । १९८६ तमक्रैस्ताब्दस्य आगस्ट १५ दिनाङ्के समग्रबेङ्गळूरुमण्डलं नगरं ग्रामीणं च इति द्विधा विभक्तम् । राज्ये वैशाल्ये अस्य स्थानं १६ तमम् । एतत् कर्णाटकस्य आग्नेयकोणे अस्ति । ग्रामीणमण्डले चत्वारि उपमण्डलानि २५ प्रमुखाः ग्रामाः, १७१३ ग्रामाः, ९ पत्तनानि, २२९ ग्रामपञ्चायतानि च सन्ति ।
==विस्तीर्णता==
Line १६ ⟶ १७:
२.घाटिसुब्रह्मण्यः -बेङ्गलूरुसमीपे अस्ति। एषः श्रीसुब्रह्मण्यदेवालयः अस्ति । अस्य समीपे एव श्रीनरसिंहः स्वयम् उद्भवगोचरः अस्ति । देवालयस्य पार्श्वे कुमारधारा इति पवित्रपुष्करिणी अस्ति । अत्र पुष्यशुद्धषष्ठीदिने बहवः आगच्छन्ति । अत्रैवा गवां यात्रा प्रसिद्धा, कर्णाटके अद्वितीया च ।
मार्गः- बेङ्गलूरुतः ५२ कि.मी. दोड्ड्बळ्ळापुरतः १२ कि.मी । समीपे माकळिरेलनिस्थानम् अस्ति ।
{{कर्णाटकस्य मण्डलानि}}
 
[[वर्गः:बेङ्गळूरुग्रामान्तरमण्डलम्]]
[[en:Bangalore Rural district]]
"https://sa.wikipedia.org/wiki/बेङ्गळूरुग्रामान्तरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्