"काली" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४४:
 
==मूलानि==
मूलं पदम् अथर्ववेदे सत्यपि प्रथमवारम् उपयुक्तं कथकगृह्यसूत्रे (19.7)<ref>मुण्डकोपनिषदि काली नाम ऋग्वेदस्य अग्निदेवस्य सप्तजिह्वासु एकस्य नाम काली ।(2:4), किन्तु देव्याः उल्लेखः नास्ति । काल्याः प्रकृतं रूपं प्रथमवारं [[महाभारतम्|महाभारते]] सौप्तिकपर्वणि एषा कालरात्रिः इति कथिथा । (10.8.64){{IAST|Kālarātri}} अपि च पण्डवानां सैनिकानां स्वप्ने एषा आगच्छति । [[द्रोणः|द्रोणस्य]] पुत्रस्य अश्वत्थाम्नः आक्रमणकाले प्रत्यक्षा काली आन्तं तत्रैव तिष्ठति । षष्टशतकस्य देवीमाहात्म्यम् ग्रन्ते महादेवी शक्तिरूपेण रक्तभीजासुरः इति कञ्चित् राक्षसं जितवती । दशमशतकस्य कालिकापुराणं कालीं ब्रह्मन् इति आराधयति । डेविड् किन् स्ले इत्यनेन [[सनातनधर्मः|सनातनधर्मस्य]] विशिष्टा देवी काली इति क्रि.श. ६००तमे वर्षे उल्लिखितम् । एते ग्रन्थैः सामान्यतः एषा [[सनातनधर्मः|सनातनधर्मे]] युद्धभूमौ एव न्यस्ता । <ref>डेवीड् किन्स्ले तान्त्रिक् विसन्स् आफ् दि डिवैन् फेमिनैन् दि टेन् महा विद्यास् (बर्कलि : क्यालिफोर्निया विश्वविद्यालयस्य मुद्रणम् क्रि.श. १९९७, ७०पुटानि</ref> अनेकवारं शिवस्य शक्तिः इति परिगणिता । विविधेषु पुराणेषु एतां तस्य निकटं युगलं कृतवन्तः । कालिकापुराणे एषा आदिशक्तिः इति वर्णिता ।
 
==तन्त्रेषु==
"https://sa.wikipedia.org/wiki/काली" इत्यस्माद् प्रतिप्राप्तम्