"याज्ञवल्‍क्‍यस्मृतिः" इत्यस्य संस्करणे भेदः

(लघु) added Category:स्मृतयः using HotCat
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
महर्षिणा याज्ञवल्क्येन शुक्लयजुर्वेदीया माध्यन्दिनी शाखा भगवतः सूयदिव लब्धा । तस्य गार्गो मैत्रेयी चेति द्वे पत्न्यावास्ताम् । तेन लिखिता स्मृतिः याज्ञवल्क्यस्मृति नाम्ना चिरं प्रख्याताऽस्ति । मानवसामाजे व्यावहारिकदृष्ट्या तत्प्रणीतायाः स्मृतेः सुमहद गौरवं वरीवर्ति । याज्ञवल्क्यस्मृतिः सनकादिनामृषीणां सोमश्रवादिमुनिनाञ्च धर्मजिज्ञासायां प्रश्नोत्तरच्छलरुपा स्मृतिरिति कथ्यते । मनुस्मृतिवत् संहितायाम् अस्यामपि यथाक्रमम् आचार व्यवहार-प्रायश्चित्तभेदेन त्र्योऽध्याया वर्त्तन्ते ।
 
"https://sa.wikipedia.org/wiki/याज्ञवल्‍क्‍यस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्