"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १५:
 
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, [[मध्यप्रदेशः]] च, तस्य पूर्वदिशायां [[छत्तीसगढ़]] दक्षिणपूर्वदिशायाम् [[आन्ध्रप्रदेशः]] तथा दक्षिणदिशायां [[कर्णाटकम्|कर्णाटकं]] [[गोवा]] च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति।
 
[[चित्रचित्रम्:Maharashtra locator map.png}|thumb|500px|महाराष्ट्रस्य षण्णां विभागानां मानचित्रम्]]
 
सह्याद्री पर्वतश्रेणिः (वा [[पश्चिमघट्टाः]]) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति।
महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. औरङ्गाबाद:, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः। भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.
 
 
 
{| class="wikitable"
|-
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्