"राघवेन्द्रस्वामी" इत्यस्य संस्करणे भेदः

श्रीराघवेन्द्रस्वामिपादः (१५९५-१६७१), हिन्दूध... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{Infobox Hindu leader |
|name = Raghavendra
|image = Shree_Raghavendra_in_Metallic_Background_-_Mantralayam.jpg
|caption =
|birth_date = १५९५ or १५९८ or १६०१ CE
|birth_place= [[भुवनगिरिः]] [[तमिळ्नाडु]],
|birth_name =वेङ्कटनाथः
|Jeeva Samadhi = 1671
|Jeeva Samadhi place = [[मन्त्रालयम्]]
|guru = [[सुधीन्द्रतीर्थः]]
|philosophy = [[द्वैतम्]]
|honors =
|quote =
|footnotes =
}}
 
श्रीराघवेन्द्रस्वामिपादः (१५९५-१६७१), हिन्दूधर्मस्य माध्वमतसंन्यासिषु प्रमुखः। सः [[मध्वाचार्यः|मध्वाचार्यस्य]] अनुयायी भूत्वा मध्वमतस्य द्वैतसिद्धान्तं प्रतिपादितवान् । श्रीमतः प्रह्लादाचार्यस्य द्वितीयः अवतारः अस्ति श्रीराघवेन्द्रः। तृतीयः अवतारः श्री[[व्यासरायः]] । राघवेन्द्रस्वामिनां भक्ताः, एतं रायः , गुरुरायः ,गुरुराजः इति आह्वयन्ति स्म ।
एतस्य मूलवृन्दावनं (सशरीरम्) [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] [[तुङ्गा]]नदीतटे विद्यामाने मन्त्रालयक्षेत्रे अस्ति । [[कर्णाटकम्|कर्णाटकराज्यस्य]] रायचूरुतः सामान्यतः एकघण्टायाः प्रयाणम् । अत्र सह्स्राधिकभक्ताः आगछन्ति । प्रतिश्रावणमासस्य कृष्णपक्षस्य प्रतिपतः श्रावणकृष्णतृतीयापर्यन्तम् आराधनमहोत्सवः प्रचलति ।
"https://sa.wikipedia.org/wiki/राघवेन्द्रस्वामी" इत्यस्माद् प्रतिप्राप्तम्