"यमुनानदी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding vi:Yamuna
No edit summary
पङ्क्तिः १:
{{Geobox
|River
<!-- *** Name section *** -->
|name = Yamuna
|native_name = यमुना
<!-- *** Map section *** -->
<!-- General section *** -->
|country = India
|country1 =
|country2 =
|state = [[उत्तराञ्चलः]]
|state1 = [[उत्तरप्रदेशः]]
|state2 = [[हरियाणा]]
|city = [[Yamuna Nagar]]
|city1 = [[देहली]]
|city2 = [[Mathura, Uttar Pradesh|Mathura]]
|city3 = [[आग्रा]]
|city4 = [[Etawah]]
|city5 = [[Kalpi]]
|city6 =
|city7 =
|length = 1376
|length_imperial =
|watershed = 366223
|watershed_imperial =
|discharge_location =
|discharge_average =
|discharge_average_imperial =
|discharge_max_month =
|discharge_max =
|discharge_max_imperial =
|discharge_min_month =
|discharge_min =
|discharge_min_imperial =
|discharge1_location =
|discharge1_average =
|discharge1_average_imperial =
<!-- *** Source *** -->
|source_name = [[Yamunotri]]
|source_location = Banderpooch peaks, [[उत्तरकाशीमण्डलम्]], [[उत्तराखण्डः]]
|source_country = [[भारतम्]]
|source_country1 =
|source_elevation = 3293
|source_elevation_imperial =
|source_lat_d = 31
|source_lat_m = 01
|source_lat_s = 0.12
|source_lat_NS = N
|source_long_d = 78
|source_long_m = 27
|source_long_s = 0
|source_long_EW = E
<!-- *** Mouth *** -->
|mouth_name = [[Triveni sangam]]
|mouth_location = [[Allahabad]]
|mouth_country = India
|mouth_country1 =
|mouth_elevation = 74
|mouth_elevation_imperial =
|mouth_lat_d = 25
|mouth_lat_m = 30
|mouth_lat_s =
|mouth_lat_NS = N
|mouth_long_d = 81
|mouth_long_m = 53
|mouth_long_s =
|mouth_long_EW = E
<!-- *** Tributaries *** -->
|tributary_right = [[Chambal River|Chambal]]
|tributary_right1 = [[Betwa]]
|tributary_right2 = [[Ken River|Ken]]
|tributary_right3 = [[Sindh River|Sindh]]
|tributary_right4 =
|tributary_left = [[Tons River|Tons]]
|tributary_left1 = [[Hindon]]
|tributary_left2 = [[Sarda River|Sarda]]
|tributary_left3 = Kunta
|tributary_left4 = Gir
|tributary_left5 = Rishiganga
|tributary_left6 = Hanuman Ganga
<!-- *** Image *** --->
|image = Taj Mahal reflection on Yamuna river, Agra.jpg
|image_size = 200px
|image_caption = [[Taj Mahal]] in [[Agra]] on the banks of Yamuna
<!-- ***Map*** --->
|map = Yamunarivermap.jpg
|map_size = 240px
|map_caption=Map
}}
 
'''यमुना''' दक्षिणेशियामहाद्वीपे [[भारतम्|भारतदेशे]] एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता इमालये कलिन्दपर्वतात् उत्पद्यते।
 
[[File:Taj Mahal reflection on Yamuna river, Agra.jpg|thumb|यमुनानद्ये तेजोमहालयस्य प्रतिबिम्ब]]
 
सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् [[उत्तराखण्डः|उत्तराखण्डराज्यस्य ]] [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] [[यमुनोत्री]] इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] अलाहाबाद् [[प्रयागः]] इत्यत्र [[गङ्गानदी|गङ्गानद्या]] मिलति । एषा नदी [[उत्तराखण्डः|उत्तराखण्ड]]-[[हरियाणा]]-[[देहली]]-[[उत्तरप्रदेशः|उत्तरप्रदेश]]राज्यानां मार्गेण प्रवहति । [[देहली]] [[मथुरा]] [[आग्रा]] इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः [[चम्बल्]], बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति ।
सा गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति। उत्तरप्रदेशे नरेन्द्रनगरे यमुनोत्रीहिमसंहतेः उद्भयति। [[प्रयाग|प्रयागे]] यमुना गङ्गाम् संयाति। ततः सा उत्तर [[भारतं]] सृत्वा वङ्गसमुद्रम् प्राप्नोति। सा एका पवित्रा नदी।
 
=यमुनादेवी=
सा सूर्यपुत्री यमस्य स्वसा च।
==प्राचीनः इतिहासः पुराणं च==
[[चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|thumb|यमुना देवी]]
पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा [[सूर्यः|सूर्यस्य]] पुत्री [[यमः|यमस्य]] स्वसा च। विवस्वतः(सूर्यस्य) [[सञ्जना|सञ्जनायाः]] च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव [[महाभारतम्|महाभारतस्य]] [[व्यासः|वेदव्यासस्य]] जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन [[सोमयागः]] सम्पन्नः इति कथा श्रूयते । [[मथुरा]]-[[वृन्दावनम्|वृन्दावनयोः]] वहन्ती यमुना [[श्रीकृष्णः|श्रीकृष्णस्य]] लीलानां साक्षीभूता तिष्ठति ।
==विविधानि नामानि==
यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः [[टालेमी]] एतां द् यामौन् इति आहूतवान् अस्ति । [[लीनी]] जोमान्स् इति, [[अरियन्]] जोबेर्स् इति च आहूतवन्तौ स्तः । [[देवप्रयागः|देवप्रयागतः]] गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः [[अन्तर्वेदी]], [[शासस्स्थली]], [[ब्रह्मावर्तः]] इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।
==इतरे विषयाः==
विश्वे अत्यन्तकलुषितनदीषु यमुना अन्यतमा । एतस्य मालिन्यस्य प्रमुखं कारणं [[देहली]]नगरस्य त्याज्यवस्तूनि । यमुनायाः शुद्धीकरणार्थं कृताः अनेके प्रयत्नाः विफलाः सन्ति । [[सत्लज्]]-यमुना
नद्योः योजनार्थं कश्चन नौकामार्गः निर्माणघट्टे अस्ति । यदा एतत् कार्यम् सम्पत्स्यते तदा भारतस्य पूर्वभागतः पश्चिमभागपर्यन्तं नौकायानसम्पर्कः शक्यः । कृष्यर्थं प्रथमा कुल्या १८३० तमे वर्षे निर्मिता ।[[सहारनपुरमण्डलम्|सहारनपुर]]- [[मुझफ़्ररपुरमण्डलम्|मुझफ़रपुर]]- [[मेरठमण्डलम्|मेरठमण्डलानां ]] कृते एषा पूर्वभागस्य कुल्या जलं कल्पयति । पश्चिमभागस्य कुल्या [[अम्बालामण्डलम्|अम्बाला]]- [[कर्नालमण्डलम्|कर्नाल]]- [[हिस्सारमण्डलम्|हिस्सार]]-[[देहली]]प्रदेशानां कृषेः आधारभूता अस्ति । पूर्वम् एषा कुल्या १३५६ तमे वर्षे फ़िरोजशाह्-३ सुल्तानेन निर्मिता आसीत् । १५६८ तमे वर्षे [[अकबरः|अकबरः]] जीर्णोद्धारं कारितवान् ।
स्वस्य जन्मस्थानात् कलिन्दशिखरात् ८६०मैल् यावत् प्रवह्य गङ्गया मिलितवती एषा कलिन्दकन्या। अग्रे [[बाणगङ्गा]] - [[चम्बल्]]- [[बेत्वा]] नद्यः यमुनया मिलन्ति । यमुनायाः जलं कदाचित् मन्दनीलं पुनः कदाचित् कृष्णवर्णीयं भवति।
 
{{सप्त[[वर्गः: भारतस्य नद्यः}}]]
 
{{भारतस्य नद्यः}}
 
[[वर्गः:भारतस्य नद्यः]]
 
[[als:Yamuna]]
Line ४० ⟶ १३२:
[[it:Yamuna (fiume)]]
[[ja:ヤムナー川]]
[[kn:ಯಮುನಾ]]
[[ko:야무나 강]]
[[lt:Džamna]]
Line ५६ ⟶ १४७:
[[pt:Rio Yamuna]]
[[ru:Джамна]]
[[sa:यमुनानदी]]
[[simple:Yamuna]]
[[sk:Jamuna]]
Line ६६ ⟶ १५८:
[[vi:Yamuna]]
[[zh:亞穆納河]]
 
 
{{सप्त नद्यः}}
 
{{भारतस्य नद्यः}}
"https://sa.wikipedia.org/wiki/यमुनानदी" इत्यस्माद् प्रतिप्राप्तम्