"यमुनानदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९१:
'''यमुना''' दक्षिणेशियामहाद्वीपे [[भारतम्|भारतदेशे]] एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता इमालये कलिन्दपर्वतात् उत्पद्यते।
 
[[File:Yamuna at Yamunotri.JPG|thumb|left|300px|[[यमुनोत्री]]-यमुनायाः उगमस्थानम्]]
[[File:Taj Mahal reflection on Yamuna river, Agra.jpg|thumb|यमुनानद्ये तेजोमहालयस्य प्रतिबिम्ब]]
 
सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् [[उत्तराखण्डः|उत्तराखण्डराज्यस्य ]] [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] [[यमुनोत्री]] इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] अलाहाबाद् [[प्रयागः]] इत्यत्र [[गङ्गानदी|गङ्गानद्या]] मिलति । एषा नदी [[उत्तराखण्डः|उत्तराखण्ड]]-[[हरियाणा]]-[[देहली]]-[[उत्तरप्रदेशः|उत्तरप्रदेश]]राज्यानां मार्गेण प्रवहति । [[देहली]] [[मथुरा]] [[आग्रा]] इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः [[चम्बल्]], बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति ।
=यमुनादेवी=
सा सूर्यपुत्री यमस्य स्वसा च।
[[==प्राचीनः इतिहासः पुराणं च==
यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा [[सूर्यः|सूर्यस्य]] पुत्री [[यमः|यमस्य]] स्वसा च। विवस्वतः(सूर्यस्य) [[सञ्जना|सञ्जनायाः]] च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव [[महाभारतम्|महाभारतस्य]] [[व्यासः|वेदव्यासस्य]] जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन [[सोमयागः]] सम्पन्नः इति कथा श्रूयते । [[मथुरा]]-[[वृन्दावनम्|वृन्दावनयोः]] वहन्ती यमुना [[श्रीकृष्णः|श्रीकृष्णस्य]] लीलानां साक्षीभूता तिष्ठति ।
==विविधानि नामानि==
यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः [[टालेमी]] एतां द् यामौन् इति आहूतवान् अस्ति । [[लीनी]] जोमान्स् इति, [[अरियन्]] जोबेर्स् इति च आहूतवन्तौ स्तः । [[देवप्रयागः|देवप्रयागतः]] गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः [[अन्तर्वेदी]], [[शासस्स्थली]], [[ब्रह्मावर्तः]] इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।
Line १४७ ⟶ १४५:
[[pt:Rio Yamuna]]
[[ru:Джамна]]
[[sa:यमुनानदी]]
[[simple:Yamuna]]
[[sk:Jamuna]]
"https://sa.wikipedia.org/wiki/यमुनानदी" इत्यस्माद् प्रतिप्राप्तम्