"करूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
|type = मण्डलम्
|native_name =करूर् मण्डलम्
|other_name = கரூர் மாவட்டம்
|nickname =
|iucn_category = <!-- for protected areas only -->
|state_name = तमिऴ्‌नाडु
|metro = <!-- for neighbourhoods/suburbs only -->
|skyline =
|skyline_caption =
|latd = 10 | latm = 57 | lats = 28.8
|longd = 78 | longm = 4 | longs = 48
|base_map = TN Districts Karur.gif
|locator_position = left
|base_map_label = no
|inset_map_marker = yes
|climate = Max 38c - Min 17c
|hq = [[करूरुनगरम्]]
|largest_city = [[करूरुनगरम्]]
|largest_metro = [[करूरुनगरम्]]
|taluk_names = [[अरवकुरिच्चिः]], [[करूरु]], [[कडवूरु]], [[कृष्णरायपुरम्]], [[कुळितलै]]
|population_total = 10,76,588
|population_as_of = 2011
|population_density = 371
|sex_ratio = 1015
|literacy = 81.74
|official_languages = [[तमिऴ्]]
|leader_title_1 = Collector
|leader_name_1 = वि। शॊभना,IAS
|parliament_const = 1 - Karur
|assembly_const = 4
|jurisdiction_title_1 = नगरसभा (Municipal Corporations)
|jurisdiction_name_1 = करूर्
|jurisdiction_title_2 = Municipality
|jurisdiction_name_2 = कुळितलै
|jurisdiction_title_3 = ग्रामपन्चायत्
|blank_title_1 = Central location:
|blank_value_1 = {{coord|10|57|N|78|4|E}}
|area_telephone = 04324
|postal_code = 639xxx
|vehicle_code_range = TN-47<ref>[http://www.tn.gov.in/sta/a2.pdf www.tn.gov.in]</ref>
|website = http://karur.nic.in/
|website_caption = Official website of Karur District
}}
 
करूरुमण्डलम् (तमिऴ्: கரூர் மாவட்டம், आङ्ग्लम्: Karur District) करूरुमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मध्यभागे कावेरी-अमरावतीनद्योः तीरे विद्यमानं मण्डलम् । अस्य केन्द्रस्थानं करूरुपत्तनम् ।
 
"https://sa.wikipedia.org/wiki/करूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्