"गुजरातीभाषा" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा गुजराती इत्येतत् गुजरातीभाषा इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १७:
==व्याकरणम्==
नामरूपेषु लिङ्गत्रयं, वचनद्वयञ्च विद्यते । विशेष्य-विशेषण-कृदन्तरूपाणि त्रिषु लिङ्गेषु एकवचने बहुवचने च प्राप्तुं शक्यानि । विभक्तित्रये रूपाणि स्पष्टतया प्राप्तुं शक्यानि - प्रत्यक्ष-एकवचनम्, प्रत्यक्ष-बहुवचनम्, परोक्षरूपञ्च । एवं पुंलिङ्गनामपदानि(दिक्रो) रूपद्वयं, नपुंसकलिङ्गनामपदानि(माथू) त्रीणि रूपाणि च प्राप्नुवन्ति । सबलनामपदानां (हाथि, मच्चर्) स्त्रीलिङ्गनामपदानाञ्च(दिक्रि, सत्ता, तमाखु) विभक्तिप्रत्ययाः न भविष्यन्ति ।
=== पुरुषवाचकम् ===
 
पुरुषवाचकसर्वनामसु लिङ्गविवक्षा न भवति । उत्तमपुरुष-बहुवचनेषु समावेशि(आप्णे) असमावेशि(अमे) सर्वनाम्नां प्रत्येकं रूपाणि विद्यन्ते ।
 
पङ्क्तिः २७:
* [http://lmp.ucla.edu/Profile.aspx?menu=004&LangID=85 UCLA Language Materials Project: Gujarati]
* [http://gu.wiktionary.org Gujarati Wiktionary]
* [http://groups.google.co.in/group/technical-hindi/web/Gujarati%20to%20Hindi%20Translator_01.htm?hl=en Gujarati to Hindi Translator] (Online)
* [http://dhavalnavneet.wordpress.com/2010/03/27/gujrati-origin/ Origin of Gujarati Language(in Gujarati])
* [http://www.whataflix.com Gujarati Video]
* [http://www.ciil-ebooks.net/html/bbjgujarati/contents.html Bharatiya Bhasha Jyoti: Gujarati] —a—हिन्दीमाध्यमेन textbookगुजरातीभाषायाः forपठनाय learningपाठ्यपुस्तकम् Gujarati- throughभारतीयभाषाणां Hindi from theकेन्द्रसंस्थानतः (Central Institute of Indian Languages.) प्रकाशितम् ।
* [http://www.bhagavadgomandalonline.com/ '''भगवद्गोमण्डलम्'''] - गुजरातीभाषायाः महान् विश्वकोषः
 
* [http://www.vishwakosh.org/ गुजरातीभाषायाः अन्यः कश्चन विस्तृतः विश्वकोशः]
* [http://books.google.co.in/books?id=wo6nqkec8okC&printsec=frontcover#v=onepage&q=&f=false Etymological Gujarati English Dictionary] (Google booka By M. B. Belsare)
* [http://www.languageshome.com/Hindi-Gujarati.htm हिन्दीमाध्यमेन गुजरातीभाषा पठ्यताम्]
* [http://groups.google.co.in/group/technical-hindi/web/Gujarati%20to%20Hindi%20Translator_01.htm?hl=en Gujaratiगुजरातीतः toहिन्दीभाषां Hindiप्रति Translatorअनुवादः] (Onlineजालपुटे उपलभ्यते)
*[http://service.gurjardesh.com/FontConversion.aspx Convert Non-unicode Gujarati Font into Gujarati Unicode Font]
*[http://www.ciil-ebooks.net/html/bbjassamese/coverpage.html भारतीयभाषाज्योतिः: गुजराती] —हिन्दीमाध्यमेन गुजरातीभाषायाः पठनाय पुस्तकम्
*[http://www.taptilok.com/pages/details.php?cat_sl_no=5&detail_sl_no=15 हिन्दीभाषायाः विकासाय गुजरातस्य सांप्रदायिककवीनां योगदानम्] (सीमा राठौर)
 
[[वर्गः:भाषा|गुजराती]]
"https://sa.wikipedia.org/wiki/गुजरातीभाषा" इत्यस्माद् प्रतिप्राप्तम्