"मधुरैमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९१:
 
 
भारतस्य तमिऴ्नाडुराज्यस्य[[तमिऴ्नाडु]]राज्यस्य द्वात्रिंशतौ मण्डलेषु मधुरैमण्डलम् अन्यतमम् । अस्य केन्द्रस्थानं मधुरैनगरम् । वैगैनद्याः[[वेङ्गै|वेङ्गैनद्याः तीरे स्थिते अस्मिन् नगरे विश्वप्रसिद्धः मीनाक्षीसुन्दरेश्वरदेवालयः अस्ति । काज़िमर पेरिय पल्लिवासल् तथा काज़िमरमार्गे विद्यमानाविद्यमानं मदुरै मक्बारा अस्य नगरस्य पुरातने इस्लाम् स्मारके । [[तिरुप्परङ्कुड्रम्]] अस्मिन् मण्डले अपरं प्रसिद्धं प्रवासिस्थानम् ।
 
==इतिहासः==
मधुरै ‘पूर्वस्य‘पूर्वदिशः अथेन्स् नगरी’ इति विख्याता अस्तितमिऴ्भाषायाम्तमिऴ्भाषया एनंएतत् नगरम् ‘तूङ्गानगरम् नगरम्’‘तूङ्गानगरम्’, अर्थात् ’निद्रारहिता नगरी’ इति वदन्ति । देवालायानांदेवालयानां नगरम् इत्यपि मधुरैनगरं ख्यातम् ।
क्रिस्तपूर्वे तृतीयशतमानेतृतीयशतके अपि मधुरैप्रान्तस्य उल्लेखः दृश्यते । भारतं प्रति आगतेन ग्रीक् राजदूतेन [[मेगास्थनीसः|मेगास्थानीसेन]], [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] सचिवेन कौटिल्येन[[कौटिल्यः।कौटिल्येन]] च मधुरैनगरम् उल्लिखितम् अस्ति । इदं नगरं चतुर्दशशतकपर्यन्तंचतुर्दशशतकं यावत् [[तमिऴ्नाडु]]-[[केरळम्|केरलराज्ययोः]] दक्षिणभागं प्रशासितवतां [[पाण्ड्याः|पाण्ड्यानां]] राजधानी आसीत् । १३११तमे वर्षे [[देहलीसुल्तानाः|देहलीसुल्तानैः]] पाण्ड्याः पराजिताः । तैः सुल्तानैः माबार् प्रान्तः स्थापितः । ततः तस्य प्रशासकाः माबार् सुल्तानाः इति स्वातन्त्र्यं प्राप्तवन्तः । ततः चतुर्दशशतकस्य अन्ते विजयनगरस्य राजभिः मधुरैमण्डलं जितम् । १५५९तः १७३६ पर्यन्तं मधुरैनायकाः राज्यभारं कृतवन्तः । १८०१तमे वर्षे मधुरैनगरं ब्रिटिश् [[ईस्ट् इण्डिया संस्था|ईस्ट् इण्डिया संस्थया]] वशीकृतःवशीकृतम्
 
==भौगोलिकम्==
मधुरैमण्डलस्य विस्तारः ३,७४१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कल् मण्डलम्, ईशान्ये [[तिरुचिराप्पळ्ळि मण्डलम्|,तिरुकिरापळ्ळिमण्डलम्]] पूर्वत्र [[शिवगङ्गामण्डलम्|शिवगङ्गामण्डलं]], दक्षिणभागे [[विरुदुनगरमण्डलम्|विरुदुनगरमण्डलं]], पश्चिमे [[तेनिमण्डलम्|तेनिमण्डलं]] च अस्ति ।
 
==जनसंख्या==
पङ्क्तिः ११६:
==वीक्षणीयस्थलानि==
===मधुरै मीनाक्षीमन्दिरम्===
‘तिरु आलवाय्’ इति ख्यातः मीनाक्षीदेवालयः मधुरैनगरे वैगैनद्याःवेङ्गैनद्याः दक्षिणभागे अस्ति । अत्रत्या आराध्यदेवी मीनाक्षीनाम्ना ख्याता पार्वतीदेवी, तस्याः पतिः सुन्दरेश्वरः च । ४५-५० मीटर् उन्नतानि चतुर्दशगोपुराणि देवालये सन्ति । मीनाक्षीसुन्दरेश्वरयोः गर्भगृहस्य उपरि द्वे सुवर्णविमाने च स्तः । तमिऴितिहासे बहुप्राचीनकाले अपि अस्य मन्दिरस्य उल्लेखः दृश्यते । किन्तु अद्य विद्यमानं मन्दिरं क्रिस्तीय १६२३ तः १६५५ तमवर्षयोः मध्ये निर्मितम् । अस्मिन् मन्दिरे प्रायः ३३००० शिल्पाः सन्ति । अत्र प्रतिदिनं १५००० जनाः, शुक्रवासरेषु २५००० जनाः च आगच्छन्ति । प्रतिवर्षम् एप्रिल्-मे मासयोः आचर्यमाणे मीनाक्षीकल्याणमहोत्सवे दशलक्षभक्ताः भागं वहन्ति ।
एप्रिल्-मे मासयोः आचर्यमाणे मीनाक्षीकल्याणमहोत्सवे दशलक्षभक्ताः भागं वहन्ति ।
 
===कुट्लडम्पट्टिजलपातः===
Line १२६ ⟶ १२५:
 
===तेप्पक्कुळम्===
अयं मधुरैनगरे मीनाक्षीदेवालयात् ५ किलोमीटर् दूरे विद्यमानः मानवनिर्मितः तडागः । अस्य विस्तारः १६ एकर् । अयं दक्षिणभारते एव बृहत्तमः तडागः । अयं तडागः राज्ञा तिरुमलनायकेन निर्मितः । भूमिगतवाहिनीभिः वैगैनदीतःवेङ्गैनदीतः एतं तडागं प्रति जलम् आगच्छति । तडागस्य मध्ये विनायकदेवालयः अस्ति । तडागस्य समीपे मारियम्मदेवालयः अपि अस्ति । अतः अयं ‘मारियम्मन् तेप्पकुऴम्’ इति ख्यातः ।
 
===तिरुप्परकुण्ड्रं मुरुगदेवालयः===
अयं कार्त्तिकेयस्यकार्तिकेयस्य ‘आरुपडैवीडु’क्षेत्रेषु‘[[आरुपडैवीडु]]’क्षेत्रेषु अन्यतमम् । अत्रैव कार्त्तिकेयःकार्तिकेयः इन्द्रस्य पुत्रीं देवयानीम् ऊढवान् इति पुराणकथा । अयं देवालयः मधुरैनगरात् ८ किलोमीटर् दूरे अस्ति । मुख्यदेवालये न केवलं सुब्रह्मण्यस्य, अपि तु शिव-विष्णु-विनायक-दुर्गाणाम् आलयाः सन्ति ।
 
===तिरुमलनायकभवनम्===
Line १३५ ⟶ १३४:
 
===गान्धीवस्तुसङ्ग्रहालयः===
मधुरैनगरे क्रिस्तीये १९५९तमे वर्षे महात्मनः गान्धेः स्मरणार्थम् अयं वस्तुसङ्ग्रहालयः स्थापितः । भारतस्य पञ्चसु गान्धिसङ्ग्रहालयेषु अयम् अन्यतमः । अत्र भारतस्य स्वातन्त्र्यसङ्ग्रामविषये २६५ चित्राणां प्रदर्शिनी अस्ति । ततः गान्धेः ‘दृश्यजीवनगाथा’ दृश्यते, यत्र गान्धेः जीवनसम्बद्धानि छायाचित्राणि, चित्राणि, शिल्पाः, ताडपत्राणि, गान्धिना लिखितानां पत्राणां प्रतिकृतीःप्रतिकृतयः च सन्ति । अवशेषाणां विभागे गान्धिना उपयुक्तानि १४ वस्तूनि दृश्यन्ते । अत्र नाथूराम् गोड्सेद्वारानाथूरामगोडसेद्वारा हननसमये गान्धिना धृतस्य रक्तसिक्तस्य वस्त्रस्य भागः अपि अस्ति ।
 
==आधाराः==
Line १४३ ⟶ १४२:
*[http://www.maduraitimes.com/ Madurai Blog - for Madurai improvement]
 
[[वर्गः:तमिळनाडुराज्यस्य मण्डलानि]]
 
 
[[en:Madurai district]]
Line १६० ⟶ १५९:
[[pl:Madurai (dystrykt)]]
[[ru:Мадурай (округ)]]
[[वर्गः:तमिळनाडुराज्यस्य मण्डलानि]]
 
[[ta:மதுரை மாவட்டம்]]
[[diq:Madurai]]
"https://sa.wikipedia.org/wiki/मधुरैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्