"वि वि गिरि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
}}
 
''' वराहगिरिः वेङ्कटगिरिः ''' अथवा ''' वि. वि. गिरिः ''' कश्चित् नेता।भरतीयः राजनितिनेता । एषः क्रि.श. १८९४तमे वर्षे [[ओरिस्साराज्यम्|ओरिस्साराज्यस्य]] बर्हाम्पुरे अजायत । अस्य पिता जोगय्य पन्तुलु न्यायवादी आसीत् । तदीयः द्वादशबालानां बृहत्कुटुम्बः। वेङ्कटगिरेः प्राथमिकविद्याभ्यासः महाविद्यालयाध्ययनं च बर्हाम्पुरे एव अभवत् । सः भारतदेशस्य चतुर्थ: राष्ट्पति: इति निर्वाचितः। यदा [[बाङ्ग्लादेशः]] इति राष्ट्रं निर्मितं तदा सः भारतराष्ट्रस्य राष्ट्रपतिः आसीत्‌ । सः उच्चततमेन नागरपुरस्कारेण [[भारतरत्नम्|भारतरत्नप्रशस्त्या]] सम्मानितः ।
 
==देशविदेशे शिक्षा==
"https://sa.wikipedia.org/wiki/वि_वि_गिरि" इत्यस्माद् प्रतिप्राप्तम्