"हिन्दुस्थानिशास्त्रीयसङ्गीतम्" इत्यस्य संस्करणे भेदः

fix
fix
पङ्क्तिः २२:
===तराना===
तराना कृतयः प्रायः [[कर्नाटकसङ्गीतम्|कर्नाटकसङ्गीते]] विद्यमानस्य तिल्लानासदृशाः भवन्ति। अयं प्रकारः सन्तोषं जनयति इति । अतः प्रायः अन्ते सभासु गायन्ति । लयबद्धाः शब्दपुञ्जाः अधिकाः भवन्ति। पदानां उपयोगः न्यूनं भवतीति।
 
 
[[श्रेणी:शास्त्रीय संगीत]]
[[श्रेणी:विकिपरियोजना संगीत]]
[[bn:হিন্দুস্তানি শাস্ত্রীয় সংগীত]]
[[en:Hindustani classical music]]
[[es:Música clásica indostaní]]
[[fr:Musique hindoustanie]]
[[it:Musica indostana]]
[[ja:ヒンドゥースターニー音楽]]
[[kn:ಹಿಂದುಸ್ತಾನಿ ಸಂಗೀತ]]
[[ml:ഹിന്ദുസ്ഥാനി ശാസ്ത്രീയ സംഗീതം]]
[[mr:हिंदुस्तानी शास्त्रीय संगीत]]
[[nl:Hindoestaanse muziek]]
[[pl:Muzyka hindustańska]]
[[si:හින්දුස්ථානී සංගීතය]]
[[ta:இந்துஸ்தானி இசை]]
[[te:హిందుస్థానీ సంగీతము]]
[[kn:ಹಿಂದುಸ್ತಾನಿ ಸಂಗೀತ]]