"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९:
 
== [[सीता]]स्वयंवरः ==
राक्षसानां वधानन्तरं महर्षिः विश्वमित्रः रामलक्ष्मणाभ्यां सह [[जनकः|जनक]]महाराजस्य आस्थाने [[सीता]]याः स्वयंवरः आयोजितः आसीत् तस्मिन् आयोजने संप्राप्तः ।यत्र शिवधनुषः ज्याबन्धनं स्वयंवरस्य पन्थाह्वानमासीत् । [[रावणः।रावणा]]दयः पराक्रमशालिनः स्वयंवरमन्डपे समागताः आसन् । सर्वैः स्वशक्त्या प्रयत्नः कृतः ।परं सर्वे पराजिताः । तदा विश्वामित्रस्य आदेशेन श्रीरामः यावत् शिवधनुषं उत्थाय तिष्ठति तावत् शिवधनुषं भयंकरध्वनिना द्विधा विभक्तः भवति। सर्वत्र प्रसन्नतायाः वातावरणं परिदृश्यते,सीता हर्षमुपगता। श्रीरामः विजयं प्राप्तवान् । रामः [[सीता|सीतां]] परिणीतवान् । तत्रैव लक्ष्मणः भरतः शत्रुघ्नश्च ऊर्मिला आदिभिः कन्याभिः सह परिणीताः। चत्वारो भ्रातरः प्रसन्नतया स्वगृहं अयोध्यां प्रत्यावर्तत।
 
== [[परशुरामः|भार्गवरामेण]] सह मेलनम् ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्