"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २९:
 
संक्षिप्तं रामायणम्-
आदौ रामतपोवनादिगमनं,हत्वा मृगं कांचनम्,
वैदेहिहरणं जटायुमरणं,सुग्रीवसम्भाषणम्।
बालिनिग्रहणं समुद्रतरणं,लंकापुरी दाहनम्,
पश्चाद्रावणकुम्भकर्णमरणं,एतद्धि रामायणम्॥
 
पङ्क्तिः ४४:
रघुनाथाय नाथाय सीतायाः पतये नमः॥
संपादकः
आचार्यः दयानन्दः शास्त्री
 
== आधाराः ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्