"विकिपीडिया:शैलीपथप्रदर्शकम्" इत्यस्य संस्करणे भेदः

→‎स्थूलाक्षराणि: (त्रुटिशोधनम्)
पङ्क्तिः ४:
 
 
=== लेखशीर्षकस्य पुनरुल्लेखःपुनरुल्लेखे ===
प्रायेण स्थूलाक्षराणां दर्शनं तु भवति प्रथमे परिच्छेदे। तत्र लेखशीर्षकं पुनः आगच्छति चेत् तत्तु स्थूलाक्षरैः दर्श्यते, तथैव लेखशीर्षकस्य पर्यायशब्दानां विषये भवति।
 
पङ्क्तिः १३:
* परिभाषासूचिकासु (यथा: शब्दावली दीयते चेत्)।
* गणिते प्रयुक्तानि तानि चिह्नानि यानि तु रूढिना स्थूलाक्षरैः दातव्यानि।
 
 
== तिर्यक्-अक्षराणि (इटैलिक्स् इत्याख्यानि) ==
"https://sa.wikipedia.org/wiki/विकिपीडिया:शैलीपथप्रदर्शकम्" इत्यस्माद् प्रतिप्राप्तम्