"गुरुग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{ग्रह|
| वर्णः = FFC8A0
| नामः = गुरु
| मुद्रः = [[File:Jupiter symbol.svg|20px]]
| चित्रः = [Júpiter_com_Mancha.jpg ‎(400 × 400 pixels, file size: 11 KB, MIME type: image/jpeg);]
| अपर नामः = जुपिटर्
| विशेषणम् =
| सूर्योच्यम् = ८१६,५२०,८०० कि.मी
| अपसौरिका = ७४०,५७३,६०० कि.मी
| अर्धमुख्य अक्ष =७७८,५४७,२०० कि.मी
| विकेन्द्रता = ०.०४८७७५
| परिक्रमण कालः = ४,३३१.५७२ देनानि
| परिक्रमण गतिः = १३.०७ कि.मी/से
| उपग्रह = ६३
| मध्य त्रिज्यः = ७१,४९२ ± ४ कि.मी
| ध्रुवीय त्रिज्या = ६६,८५४ ± १० कि.मी
| ध्रुवीय त्रिज्या = ६६,८५४ ± १० कि.मी
| सपाटता = ०.०६४८७ ± ०.०००१५
| परिधिः = ६.२१७९६ X १०१० km²
| आयतनम् = १.४३१२८ X १०१५ km³
| द्राव्यमानम् =१.८९८६ X १०२७ केजी
| मध्यम घनित्वम् =१.३२६ g/cm³
| गुरुत्वाकर्षणम् =२४.७९ m/s²
| पलायन गतिः =५९.५ कि.मी/से
| प्रदक्षिण कालः =९.९२५
| प्रदक्षिण गतिः =१२.६ कि.मी/हौ
| तापमानम् = १६५ K
| दबः =२०-२०० KPa
| वयु संघटनम् =८९.८ ± २.०% हैड्रोजन् <br/> १०.२ ± २.०% हीलियम्
}}
<poem>
::'''नमः [[सूर्यः|सूर्याय]] [[चन्द्रः|चन्द्राय]] [[मङ्गलः|मङ्गलाय]] [[बुधः|बुधाय]] च ।'''
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
 
गुरुः सौरमण्डले एव बृहत्तमः ग्रहः । सूर्यात् पञ्चमः ग्रहः अयम् । अनिलरूपिग्रहाः शनिः, इन्द्रः (युरेनस्), वरुणः (नेप्चून्), यमः(प्लूटो), गुरुश्च कदाचित् '''जोवियन्-ग्रहाः''' इति निर्दिश्यन्ते ।
"https://sa.wikipedia.org/wiki/गुरुग्रहः" इत्यस्माद् प्रतिप्राप्तम्