स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-Hemant wikikosh (चर्चा) १५:१४, २२ ओगस्ट् २०१२ (UTC)

साध्विदम् सम्पादयतु

उत्तमं कार्यं क्रियते भवता भास्करभट्टमहोदय। भवादृशा सदस्येन शोभते विकिपीडिया। धन्यवादाः। -Hemant wikikosh (चर्चा) १५:१४, २२ ओगस्ट् २०१२ (UTC)

धन्यवादाः सम्पादयतु

धन्यवादाः हेमन्तमहोदय। Bhaskar Bhatt Joshi (चर्चा) ०४:२०, २४ ओगस्ट् २०१२ (UTC)

सन्देशः सम्पादयतु

नमस्ते भास्करभट्टमहोदय। कृपया [१] इत्यत्र नूतन-लोगो-चिह्नाय स्वमतं प्रदर्शयतु। येन वयं अग्रे सरामः। -Hemant wikikosh (चर्चा) १२:१०, १३ सप्तम्बर् २०१२ (UTC)

देहरादून इति सम्पादयतु

प्रायेण विकिपीडियायाः नीतिरस्ति यत् स्थानानाम् उत च भौगोलिकसंरचनानां नामधेयं तत्स्थानीय उच्चारणानुसारेण एव दीयते। तस्मात् देहरादून इत्यस्य नाम डेहराडून इति न स्यात्, अपि चेत् तस्य नाम दक्षिणात्यभाषासु एवं लिख्यते। पुनश्च संस्कृतविक्यां यदा कदा संस्कृतीकरणं कर्तुम् इष्यते तत्र न संशयः, परन्तु अत्र तु तादृग् अपि नास्ति, तस्मात् देहरादून इत्येव वरम् इति चिन्तयामि। -Hemant wikikosh (चर्चा) १३:५१, ३० सप्तम्बर् २०१२ (UTC)
अपि च कस्यचित् लेखस्य हिन्दीभाषिकं, तेलुगुभाषिकं अथवा तमिलादिभाषिकं नामधेयं ज्ञातुं केवलं तस्य लेखस्य sidebar इत्यत्र प्रदत्ते भाषायाः नाम्नि मूषकं (mouse) चालयितव्यं (hover), येन status bar इत्यत्र (अधस्तात्) तत् नाम दृश्यते। भवतः योगदानानि अतीव सुन्दराणि वर्तन्ते। तदर्थं धन्यवादाः। -Hemant wikikosh (चर्चा) १३:५९, ३० सप्तम्बर् २०१२ (UTC) अस्तु महोदय तथैव भवतु। धन्यवादाः

Please review the article भगवद्गीता and add the suitable template to the page stating that it is a Featured Article. Thanks अभिरामः ०४:४१, ३१ दशम्बर् २०१२ (UTC)

मध्वाचार्याणां कृतयः सम्पादयतु

तत्र भवता पूर्वे मध्वाचार्याणां कृतयः इति वर्गः प्रयुक्तः पश्चाच्च दशोपनिषद्भाष्यग्रन्थः इत्यत्र मध्वाचार्यस्य कृतयः इति। वर्गनाम्नः साम्यं अपेक्षितम्, नोचेत् तौ भिन्नौ वर्गौ भविष्यतः। मम मतेन मध्वाचार्यस्य इत्येव युक्तम् यस्मात् एतत् सहजं स्वाभाविकं पदम् एव पाठकस्य मनसि आगच्छति। भवतः परिश्रमोपेतकार्यं साधुवादार्हम्। धन्यवादाः। -Hemant wikikosh (चर्चा) ०९:३८, १९ जनुवरि २०१३ (UTC) अस्तु, ममापि आशा मध्वाचार्यस्य कृतयः इत्येव अस्ति। यत्र मध्वाचार्याणां कृतयः इति योजितवान् अस्मि तं वर्गं निष्कासयामि। धन्यवादाः। ०४:१२, २१ जनुवरि २०१३ (UTC)

सुवर्णतारकम् सम्पादयतु

  विशिष्टसुवर्णतारकम्
मध्वाचार्यस्य कृतीनां विषये रमणीयलेखानां सृष्ट्यर्थं भवद्भ्यः एतत् सुवर्णतारकं समर्पयामि। धन्यवादाः। Hemant wikikosh (चर्चा) ०८:३६, २१ फ़ेब्रुवरि २०१३ (UTC)}}

धन्यवादाः हेमन्तमहोदयः। ०९:३८, २१ फ़ेब्रुवरि २०१३ (UTC)

द्वैतदर्शनम् सम्पादयतु

भास्करभट्टमहोदय, अत्र द्वैतदर्शनमधिकृत्य लेखो न विद्यते। यथाऽवकाशं तस्यापि रचनां कुर्वन्तु इति निवेदनम्। यस्माद् अहं चिन्तयामि यद् भवन्त एव तस्य रचनायां साधिष्ठः स्युः। आत्मा इति लेखे तस्य अनुबन्धः आवश्यकः। धन्यवादाः। -Hemant wikikosh (चर्चा) १४:५१, २७ फ़ेब्रुवरि २०१३ (UTC) नमस्कारः हेमन्तमहोदय, पुटमविद्यते मध्वसिद्धान्तः इति। पुनर्निर्देशनम् कृतवान् अस्मि। द्वैतदर्शनम्इति धन्यवादाः ````०४:३३, २८ फ़ेब्रुवरि २०१३ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:३२, २० जुलाई २०१४ (UTC)

Firstly I want to say that you are doing a magnificent job on editing Sanskrit Wikipedia. Well done!!

I reckon a scholar like you must have mastered the Sanskrit.

I have a proposition, as you have evidently mastered this beautiful language, I think you can put a Professional Sanskrit course on some online learning website like Udemy.com with a **price tag**.

Take a look at this course on udemy (udemy is quite famous amongst online learners like me):- https://www.udemy.com/selenium-real-time-examplesinterview-questions/ This instructor has 61,541 students and each student has paid 800 rupees. You do the maths on how much money he has procured from this 50+ hour course.

I hope that you will rise to this challenge and put a professional-50+ hour Sanskrit course there. I like many are waiting for a GOOD Sanskrit course which would takes us from novice to ninja level. शिव साहिल (चर्चा) १३:३१, २४ फरवरी २०१९ (UTC)