"नात्सी पार्टी" इत्यस्य संस्करणे भेदः

राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाः दलं ज... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{Infobox political party
राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाः दलं जर्मन्यः राष्ट्रवादी दलम् आसीत्। तस्य स्थापना कार्ल हैररः १९१९ वर्षॆ प्रथम् विश्वयुद्धे जर्मन्यः पराजयस्य पशचात् अकरोत्। दलस्य प्रारंभिकनाम 'जर्मन्यः श्रमिकाः दलम्' आसीत्। हिटलरस्य प्रभावात् १९२० वर्षे तस्य नाम 'राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाः दलम्' अभवत्। हिटलरस्य विचारधारा राष्ट्रवादी समाजवाद आसीत्। सः मार्क्सस्य समाजवादस्य विरोधी आसीत्, सः मार्क्सवादः तथा अन्य कम्युनिस्ट समाजवादाणाम् 'रिक्त हस्तस्य' स्वपनम् औद्धोषयति। १९२१ वर्षे हिटलरः तस्य औपचारिक फ़्युररः वा नेता अनिर्वाचत्।
|country=जर्मनी
|colorcode=#964B00
|name = राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाणां दलम्
|name_native = Nationalsozialistische Deutsche Arbeiterpartei
|party_logo = [[File:NSDAP-Logo.svg|center|160px]]
|leader = कार्ल हैररः<br>१९१९–१९२०<br />एन्टोन ड्रेक्सलरः<br>१९२०–१९२१<br>[[अडोल्फ़ हिटलरः]]<br>1921–1945<br>मार्टीन बोरमनः<br>1945 (last)
|foundation=१९२०
|dissolution=१९४५
|ideology = [[राष्ट्रवादी समाजवादः]]
|position = दक्षिण पंथी
|international = ''नास्ति''
|headquarters = म्युनिख, जरमनी
|newspaper = Völkischer Beobachter
|predecessor =
|membership = 60> १९२० वर्षॆ<br>85 लक्षम् १९४५ वर्षे
|successor = ''नास्ति(प्रतिबन्धम्)
|website = <!-- PLEASE DO NO ADD "N/A" OR OTHER CONTENT TO THIS SECTION. WEBSITES DID NOT EXIST FROM 1920 TO 1945, "N/A" IS THUS UNNECESSARY. -->
|flag = [[File:Flag of Nazi Germany (1933-1945).svg|150px]]
}}
राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाःश्रमिकाणां दलं जर्मन्यः राष्ट्रवादी दलम् आसीत्। तस्य स्थापना कार्ल हैररः १९१९ वर्षॆ प्रथम् विश्वयुद्धे जर्मन्यः पराजयस्य पशचात् अकरोत्। दलस्य प्रारंभिकनाम 'जर्मन्यः श्रमिकाःश्रमिकाणां दलम्' आसीत्। हिटलरस्य प्रभावात् १९२० वर्षे तस्य नाम 'राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाःश्रमिकाणां दलम्' अभवत्। हिटलरस्य विचारधारा राष्ट्रवादी समाजवाद आसीत्। सः मार्क्सस्य समाजवादस्य विरोधी आसीत्, सः मार्क्सवादः तथा अन्य कम्युनिस्ट समाजवादाणाम् 'रिक्त हस्तस्य' स्वपनम् औद्धोषयति। १९२१ वर्षे हिटलरः तस्य औपचारिक फ़्युररः वा नेता अनिर्वाचत्।
"https://sa.wikipedia.org/wiki/नात्सी_पार्टी" इत्यस्माद् प्रतिप्राप्तम्