"नारायणगुरुः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
मलयाळपञ्चाङ्गानुगुणं श्रीनारायणगुरुः कोल्लवर्षं १०३०वर्षस्य सिंहमासस्य शतभिषानक्षत्रे अजायत इति स्थलीयानां विश्वासः । एतद्दिनं क्रिस्तीयदिनदर्शिकानुगुणां २८.०८.१९५४इति निश्चितं भावति । किन्तु केचन क्रि.श. १८५४तमवर्षे इति केचन वदन्ति । क्रि.श. १९५५तमवर्षस्य अगष्टमासस्य २८तमे दिने इति । इल्युस्ट्रेड् वीक्ली इति पत्रिकायां प्रकासितम् । मलयाळं भाषायाः ज्येष्ठपण्डितः कश्चित् वदति क्रि.श. १८५६तमवर्षे एव इति ।
 
=== कृतयः ===
श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः ।
 
"https://sa.wikipedia.org/wiki/नारायणगुरुः" इत्यस्माद् प्रतिप्राप्तम्